Level 5 Stotras

|| श्री गुरुभ्यो नमः हरिः OM ॥

Shri Dashavatara Stuti

प्रोष्ठीश विग्रह सुनिष्ठीव नोद्धत विशिष्टांबुचारि जलधे ।

कोष्ठंतराहित विचेष्टागमौघ परमेष्ठीडितत्त्वमवमाम् ।

प्रेष्ठार्कसूनुमनु जेष्ठार्थमात्मविदतीष्टो युगांत समये ।

स्थेष्ठात्म शृङ्गधृत काष्ठाम्बुवाहन वराष्टा पदप्रभ तनो ॥ 1 ॥

खण्डीभवद्बहुळडिन्डीरजृम्भण सुचण्डी कृतो दधि महा ।

काण्डाति चित्र गति शौण्डाद्य हैमरद भाण्डा प्रमेय चरित ।

चण्डाश्वकण्ठमद शुण्डाल दुर्हृदय गण्डा भिखण्डाकर दो ।

श्चण्डा मरेशहय तुण्डाकृते दृशम खण्डा मलं प्रदिश मे ॥ 2 ॥

कूर्माकृते त्ववतु नर्मात्म पृष्ठधृत भर्मात्म मंदर गिरे ।

धर्मावलंबन सुधर्मा सदांकलित शर्मा सुधावितरणात् ।

दुर्मान राहुमुख दुर्मायि दानवसुमर्मा भिभेदन पटो ।

धर्मार्क कान्ति वर वर्मा भवान् भुवन निर्माण धूत विकृतिः ॥ 3 ॥

धन्वंतरेऽङ्गरुचि धंवंतरेरितरु धंवंस्तरीभवसुधा ।

भान्वंतरावसथ मन्वन्तराधिकृत तन्वंतरौषधनिधे ।

दंवंतरङ्गशुबुदन्वंतमाजिशुवि तन्वन्ममाब्धि तनया ।

सून्वन्तकात्महृदतंवरावयव तन्वंतरार्तिजलधौ ॥ 4 ॥

याक्षीरवार्धिमदनाक्षीणदर्पदितिजाक्षोभितामरगणा ।

पेक्षाप्तयेऽजनिवलक्षांषुबिंबजिदतीक्ष्णालकावृतमुखी ।

सूक्ष्मावलग्नवसनाक्षेपकृत्कुच कटाक्षाक्षमीकृतमनो ।

दीक्षासुराहृतसुधाक्षाणिनोऽवतुसु रूक्षेक्षणाद्धरितनुः ॥ 5 ॥

शिक्षादियुन्निगम दीक्षासुलक्षण परिक्षाक्षमाविधिसती ।

दाक्षायणी क्षमति साक्षाद्रमापिनय दाक्षेपवीक्षणविधौ ।

प्रेक्षाक्षिलोभकरलाक्षार सोक्षित पदाक्षेपलक्षितधरा ।

साक्षारितात्मतनु भूक्षारकारिनिटिलाक्षाक्षमानवतु नः ॥ 6 ॥

नीलाम्बुदाभशुभ शीलाद्रिदेहधर खेलागृतोधधिधुनी ।

शैलादियुक्त निखिलेला कटाद्यसुर तूलाटवीदहन ते ।

कोलाकृते जलधि कालाचयावयव नीलाब्जदंष्ट्र धरिणी ।

लीलास्पदोरुतर मूलाशियोगिवर जालाभिवन्दित नमः ॥ 7 ॥

दंभोलितीक्ष्णनख संभेदितेन्द्ररिपु कुंभीन्द्र पाहि कृपया ।

स्तंभार्भ कासहनडिंभाय दत्तवर गंभीर नाद नृहरे ।

अंभोदिजानुसरणांभोजभूपवन कुंभीन सेश खगराट् ।

कुंभीन्द्र कृत्तिधर जम्भालि षण्मुख मुखांभोरु हाभि नुत माम् ॥ 8 ॥

पिङ्गाक्ष विक्रम तुरङ्गादि सैन्य चतुरङ्गा वलिप्त दनुज ।

साङ्गा ध्वरस्थ बलि साङ्गावपात हृषिताङ्गा मरालिनुत ते ।

शृङ्गार पादनख तुङ्गाग्रभिन्न कन काङ्गाण्डपत्ति तटिनी ।

तुङ्गाति मङ्गल तरङ्गा भिभूत भज काङ्गाघ वामन नमः ॥ 9 ॥

ध्यानार्ह वामन तनोनाथ पाहि यजमाना सुरेशवसुधा ।

दानाय याचनिक लीनार्थ वाग्वशित नानासदस्य दनुज ।

मीनाङ्क निर्मल निशानाथ कोटिल समानात्म मौञ्जिगुणकौ ।

पीनाच्छ सूत्रपद यानात पत्रकर कानम्यदण्डवरभृत् ॥ 10 ॥

धैर्याम्बुधे परशुचर्याधिकृत्तखल वर्यावनीश्वर महा ।

शौर्याभिभूतकृत वीर्यात्मतजाभुज वीर्यावलेपनिकर ।

भार्यापराधकुपितार्याज्ञयागलितनार्यात्म सूगल तरो ।

कार्यापराधमविचार्यार्य मौघजयि वीर्यामिता मयि दया ॥ 11 ॥

श्रीरामलक्ष्मणशुकाराम भूरवतुगौरामलामितमहो ।

हारामरस्तुत यशोरामकान्तिसुत नोरामनोरथहर ।

स्वारामवर्यरिपु वीरामयार्धिकर चीरामलावृतकटे ।

स्वाराम दर्शनजमारामयागतसुघोरामनोरमलब्धकलह ॥ 12 ॥

श्रीकेशवप्रदिशनाकेश जातकपिलोकेश भग्नरविभू ।

स्तोकेतरार्तिहरणाकेवलार्तसुखधीकेकिकालजलद ।

साकेतनाथवरपाकेरमुख्यसुत कोकेन भक्तिमतुलाम् ।

राकेन्दु बिंबमुख काकेक्षणापह हृशीकेश तेऽङ्घ्रिकमले ॥ 13 ॥

रामेनॄणां हृदभिरामेनराशिकुल भीमेमनोद्यरमताम् ।

गोमेदिनीजयितपोमेयगाधिसुत कामेनिविष्ट मनसी ।

श्यामे सदा त्वयिजितामेय तापसज रामे गताधिकसमे ।

भीमेशचापदलनामेयशौर्यजित वामे क्षणे विजयिनी ॥ 14 ॥

कान्तारगेहखल कान्तारटद्वदन कान्तालकान्तकशरम् ।

कान्तारयाम्बुजनि कान्तान्ववायविधु कान्ताश्मभादिपहरे ।

कौन्तालिलोलदल कान्ताभिशोभितिल कान्ताभवंतमनुसा ।

कान्तानुयानजित कान्तारदुर्गकट कान्तारमात्ववतु माम् ॥ 15 ॥

दान्तं दशानन सुतांतं धरामधिवसंतं प्रचण्ड तपसा ।

क्लांतं समेत्य विपिनांतं त्ववाप यमनंतं तपस्वि पटलम् ।

यान्तं भवारति भयान्तं ममाशु भगवंतं भरेण भजतात् ।

स्वांतं सवारि दनुजांतं धराधरणिशान्तं स तापसवरम् ॥ 16 ॥

शंपाभचापलव कंपास्त शत्रुबल संपादितामितयशाम् ।

शं पाद तामरस संपाति नोल मनु कंपार सेन दिशमे ।

संपाति पक्षि सहजंपाप रावण हतं पावनं यद कृथाः ।

त्वां पाप कूप पति तं पाहि मां तदपि पंपा सरस्त टचर ॥ 17॥

लोलाक्ष्यपेक्षितसुलीलाकुरङ्गवद खेलाकुतूहल गते ।

स्वालापभूमिजनिबालापहार्यनुज पालाद्यभो जय जय ।

बालाग्निदग्धपुर शालानिलात्मजनि फालात्तपत्तलरजो ।

नीलाङ्गदादिकपि मालाकृतालिपथ मूलाभ्यतीत जलधे ॥ 18 ॥

तूणीरकार्मुककृपाणीकिणाङ्कभुज पाणी रविप्रतिमभाः ।

क्षोणिभपत्तिनुभ घोणी मुखादिघनवेणीसुरक्षणकरः ।

शोणिभवन्नयन कोणी जिताम्बुनिधि पाणी रितार्हणमणी ।

श्रेणीवृताङ्घ्रिरिह वाणीशसूनुवर वाणीस्तुतो विजयते ॥ 19 ॥

हुङ्कारपूर्वमतटङ्कारनादमति पङ्कावधार्य चलिता ।

लङ्काशिलोच्चयविशङ्का पदद्भिदुर शङ्काषयस्य धनुषः ।

लङ्काधिपोमनुतयङ्कालरात्रिमिव शङ्काशताकुलधिया ।

तङ्कालदण्डशत सङ्काशकार्मुख शराङ्कान्वितं भज हरिम् ॥ 20 ॥

धीमानमेयतनुजापाण्डभूधशशजपांबुजाति सुहृदाम् ।

कामारिपन्नगप कामाहि वैरिगुरु सोमादिवन्द्य महिम ।

स्थेमादिनापगत सीमावतात्सखल सामाज रावणरिपू ।

रामाभिदो हरिरभौमाकृतिः प्रतन सामादि वेदविषयः ॥ 21 ॥

दोषात्मभूवशतुराषाडतिक्रमज दोषात्मभर्तृवचस ।

पाषाणभूतमुनियोषावरात्मतनुवेशादिदायिचरणः ।

नैषाधयोषिधसुभेषाकृदण्डजनि दोषाचरादि सुहृदो ।

दोषाग्रजन्ममृतिशोषापहोऽवतु सुदोषाङ्घ्रिजातहननात् ॥ 22 ॥

वृंदावनस्थपशु वृंदावनं विनुत वृंदारकैकशरणम् ।

नंदात्मजं निहत निंदा कृदा सुरजनन्दामबद्ध जठरम् ।

वन्दामहे वयम मन्दावदातरुचि मान्दाक्षकारिवदनम् ।

कुन्दालिदन्तमुद कन्दासितप्रभतनुंदावराक्षसहरम् ॥ 23 ॥

गोपालकोत्सवकृतापारभक्षरस सूपान्नलोपकुपिता ।

शापालयापितलयापांबुदालिसलिलापायधारितगिरे ।

सापाङ्गदर्शनजतापाङ्ग रागयुत गोपाङ्ग नांशुक हृति ।

व्यापार शौण्डविविधापाय तत्स्वमव गोपारिजातहरण ॥ 24 ॥

कंसादिकासदवतंसा वनीपतिविहिंसाकृतात्मजनुषम् ।

संसारभूतमिह संसारबद्धमन संसारचित्सुखतनुम् ।

संसाधयंतमनिशंसात्त्विकव्रतमहंसादरं बत भजे ।

हंसादितापसरिरंसास्पदं परमहंसादि वन्द्य चरणं ॥ 25 ॥

राजीव नेत्रविदुराजीवमामवतु राजीव केतनवशम् ।

वाजीभपत्तिनृभराजी रथान्वितज राजीव गर्वशमन ।

वाजीशवाहसित वाजीश दैत्य तनु वाजीश भेदकरदोः ।

जाजीकदंबनव राजीव मुख्यसुम राजीसुवासितशिरः ॥ 26 ॥

कालीहृदावसथ कालीयकुण्डलिप कालीस्थपादनखर ।

व्यालीनवांशुकर वालिगणारुणित कालीरुचे जय जय ।

केलीलवापहृत कालिशदत्तवर नालीकतृप्तदितिभू ।

चूलीकगोपमहिलालीतनूघुसृणधूलीकणाङ्कहृदय ॥ 27 ॥

कृष्णादि पाण्डुसुत कृष्णा मनःप्रचुर तृष्णा सुत्रुप्तिकरवाक् ।

कृष्णाङ्कपालिरत कृष्णाभिघाघहर कृष्णादिषण्महिळ भोः ।

पुष्णातु मामजित निष्णाद वार्धिमुद नुष्णांशु मण्डल हरे ।

जिष्णो गिरीन्द्र धर विष्णो वृषावरज घृष्णो भवान्करुणय ॥ 28 ॥

रामाशिरोमणिधरामासमेतबलरामानुजाभिधरतिम् ।

व्योमासुरांतकर ते मारतात दिशमे माधवाङ्घ्रिकमले ।

कामार्तभौमपुर रामावलीप्रणय वामाक्षिपीततनुभा ।

भीमाहिनाथमुखवैमानिकाभिनुत भिमाभिवन्द्य चरण ॥ 29 ॥

सक्ष्वेळभक्ष्यभय दाक्षिश्रवो गणज लाक्षेपपाशयमनम् ।

लाक्षागृहज्वलन रक्षो हिडिम्बबक भैक्षान्नपूर्वविपदः ।

अक्षानुबंधभवरूक्षाक्षरश्रवण साक्षान्महिष्यवमति ।

कक्षानुयानमधमक्ष्मापसेवनमभीक्ष्णापहासमसताम् ॥ 30 ॥

चक्षाण एवनिज पक्षाग्रभूधशषदाक्षात्मजादि सुहृदाम् ।

आक्षेपकारिकुनृपाक्षौहिणीशजबलाक्षोभदीक्षितमनाः ।

तार्क्ष्यासिचापशरतीक्ष्णारिपूर्वनिज लक्ष्माणिचाप्यगणयन् ।

वृक्षालयध्वजरिरक्षाकरो जयति लक्ष्मीपतिर्यदुपतिः ॥ 31 ॥

बुद्धावतारकवि बद्धानुकंपकुरु बद्धाञ्जलौ मयि दयाम् ।

शौद्धोदनिप्रमुख सैद्धान्तिका सुगम बौद्धागमप्रणयन ।

क्रुद्धाहितासुहृतिसिद्धासिखेटधर शुद्धाश्वयानकमला ।

शुद्धान्तमांरुचिपि मद्धाखिलाङ्ग निज मद्धाव कल्क्यभिध भोः ॥ 32 ॥

सारङ्ग कृत्तिधर सारङ्ग वारिधर सारङ्ग राजवरदा ।

सारङ्ग दारितर सारङ्ग तात्ममद सारङ्गतौषधबलम् ।

सारङ्ग वत्कुसुम सारङ्ग तञ्चतव सारङ्ग माङ्घ्रियुगलम् ।

सारङ्ग वर्णमप सारङ्ग ताब्जमद सारङ्ग दिंस्त्वमव माम् ॥ 33 ॥

ग्रीवास्य वाहतनु देवाण्डजादिदश भावाभिराम चरितम् ।

भावातिभव्यशुभ दीवादिराजयति भूवाग्विलास निलयम् ।

श्रीवागधीशमुख देवाभिनम्य हरिसेवार्चनेषु पठताम् ।

आवास एवभवितावाग्भवेतरसुरावासलोकनिकरे ॥ 34 ॥

|| इति श्री वादिराज तीर्थ ॥