Level 3 Dvadasha Stotra

|| shrI gurubhyO namaH hariH OM ||

kuru bhuN^kShva cha karma

kuru bhuN^kShva cha karma nijaM niyataM haripAdavinamradhiyA satataM |

harirEva parO harirEva gururharirEva jagatpitR^imAtR^igatiH || 1||

natatO.astya paraM jagadIDyatamaM paramAtparataH puruShOttamataH |

tadalaM bahulokavichintanayA pravaNaM kuru mAnasamIshapade || 2||

yatatO.api hareH padasaMsmaraNe sakalaM hyaghamAshu layaM vrajati |

smaratastu vimukti padaM paramaM sphuTameShyati tatkimapAkriyate || 3||

shR^iNutAmalasatyavachaH paramaM shapathEritamuchChritabAhuyugaM |

na hareH paramo na hareH sadR^ishaH paramaH sa tu sarvachidAtmagaNAt || 4||

yadi nAma parO na bhaveta hariH kathamasya vashE jagadEtadabhUt.h |

yadi nAma na tasya vashE sakalaM kathamEva tu nityasukhaM na bhavEt.h || 5||

na cha karmmavimAmala kAlaguNaprabhR^itIshamachittanu taddhi yataH |

chidachittanu sarvamasau tu hariryamayEditi vaidikamasti vachaH || 6||

vyavahArabhidApi gurorjjagatAM na tu chittagatA sa hi chOdyaparaM |

bahavaH puruShAH puruShapravarO harirityavadatsvayamEva hariH || 7||

chaturAnana pUrvavimuktagaNA harimetya tu pUrvavadEva sadA |

niyatOchchavinIchatayaiva nijAM sthitimApuriti sma paraM vachanaM || 8||

smaraNE hi parEshiturasya vibhOrmmalinAni manAMsi kutaH karaNam.h |

vimalaM hi padaM paramaM svarataM karuNArkkasavarNNamajasya hareH || 9 ||

vimalaiH shrutishANanishAtatamaiH sumano.asibhirAshu nihatya dR^iDham.h |

balinaM nijavairiNamAtmatamObhidamIshamanantamupeta harim.h || 10 ||

sa hi vishvasR^ijo vibhushambhupurandara pUrvamukhAnaparAnaparAn |

sR^ijatIDyatamO.avati hanti nijaM padamApayati praNatAM svadhiyA || 11 ||

paramO.api ramEshiturasya samO na hi kashchidabhUnna bhaviShyati cha |

kvachidadyatano.api na pUrNNasadAgaNitEDyaguNAnubhavaikatanOH || 12 ||

nijapUrNNasukhAmitabOdhatanuH parashaktiranaMtaguNaH paramaH |

ajarAmaraNaH sakalArttiharaH kamalApatirIDyatamO.avatu naH || 13 ||

yadasuptigatO.a varinaH sukhavAn sukharUpiNamAhuratO nigamAH |

svamatiprabhavaM jagadasya yataH parabOdhatanuM cha tataH khapatim.h || 14 ||

bahuchitrajagadbahudhAkaraNAt parashaktiranantaguNaH paramaH |

sukharUpamamuShyapadaM paramaM smaratastu bhaviShyati tatsatatam.h || 15 ||

***************

dEvakinandana nandakumArA

dEvakinandana nandakumArA vR^indAvanA~njana gOkulachandra || 1 ||

kandaphalAshana sundararUpA nanditagOkula vanditapAda || 2 ||

indrasutAvaka nandakahastA chandanacharchchita sundarinAthA || 3 ||

indivarOdaradaLanayanA.a.a mandaradhArA gOviMda vandE || 4 ||

matsyakarUpa layOdavihArin vEdavinEtra chaturmmukhavandya || 5 ||

kUrmmasvarUpaka mandaradhArin lOkavidhAraka dEvavarENya || 6 ||

sUkararUpaka dAnavashatrO bhUmividhAraka yaj~navarAN^ga || 7 ||

dEva nR^isimha hiraNyakashatrO sarvabhayAntaka daivatabandhO || 8 ||

vAmanavAmana maNavavEShA daityakulAntaka kAraNabhUta || 9 ||

rAma bhR^igUdvaha sUrjjitadIptE kShatrakulAntaka shambhuvarENya || 10 ||

rAghavarAghava rAkShasashatrO mArutivallabha jAnakikAnta || 11 ||

dEvakinandana sundararUpA rugmiNivallabha pANDavabandhO || 12 ||

daityavimOhaka nityasukhAdE dEvasubOdhaka buddhasvarUpa || 13 ||

duShtakulAntaka kalkisvarUpA dharmmavivarddhana mUlayugAdE || 14 ||

AnandatIrtthakR^itA harigAthA pApaharA shubhanityasukhArtthA || 15 ||

***************

kEshava kEshava shAsaka vaMdE

kEshavakEshava shAsaka vandE

pAshadharArchchita shUra parEsha |

nArAyaNAmaratAraNa vandE

kAraNakAraNa pUrNNa varENya || 1 ||

mAdhavamAdhava shOdhaka vandE

bAdhaka bOdhaka shuddhasamAdhE |

gOvindagOvinda purandara vandE

skandasanandanavanditapAda || 2 ||

viShNu sR^ijiShNu grasiShNu vi vandE

kR^iShNa saduShNavadhiShNa svadhR^iShNO |

madhusUdana dAnavasAdana vandE

daivatamOdana vEditapAda || 3 ||

trivikrama niShkrama vikrama vandE

sukrama saN^kramahuN^kR^itavaktra |

vAmanavAmana bhAmana vandE

sAmana sImana shAmana sAnO || 4 ||

shrIdharashrIdhara shandhara vandE

bhUrddhara vArddhara kandharadhArin |

hR^iShIkEsha sukEsha parEsha vi vandE

sharaNEsha kalEsha balEsha sukhEsha || 5 ||

padmanAbha shubhOdbhava vaMdE

sambhR^italOkabharAbhara bhUrE |

dAmOdara dUratarAntara vandE

dAritapAraka pAra parasmAt.h || 6 ||

AnandasutIrtthamunIndrakR^itA

harigItiriyaM paramAdarataH |

paralOkavilOkanasUryanibhA

haribhaktivivarddhanashauNDatamA || 7 ||

***************

shrI stuti

vishvasthitipraLayasargamahAvibhUti vR^ittiprakAshaniyamAvR^iti bandhamokShAH |

yasyA apAN^galavamAtrata UrjitA sA shrIryatkatAkShabalavatyajitaM namAmi || 1 ||

brahmEshashakraravidharmashashAN^kapUrva gIrvANasaMtatiriyaM yadapAN^galeshaM |

Ashritya vishvavijayaM vidadhAtyachiMtyA shrIryatkatAkShabalavatyajitaM namAmi || 2 ||

dharmArthakAmasumatiprachayAdyashEShasanmaN^galaM vidadhatE yadapAN^galeshaM |

Ashritya tatpraNatasatpraNatA apIDyA shrIryatkatAkShabalavatyajitaM namAmi || 3 ||

ShaDvarganigrahanirastasamastadoShA dhyAyanti viShNumR^ShayO yadapAN^galeshaM |

Ashritya yAnapi samEtya na yAti duHkhaM shrIryatkatAkShabalavatyajitaM namAmi || 4 ||

sheShAhivairishivashakramanupradhAna chitrorukarmarachanaM yadapAN^galeshaM |

Ashritya vishvamakhilaM vidadhAti dhAtA shrIryatkatAkShabalavatyajitaM namAmi || 5 ||

shakrogradIdhitihimAkarasUryasUnu pUrvaM nihatya nikhilaM yadapAN^galeshaM |

Ashritya nR^ityati shivaH prakaTorushaktiH shrIryatkatAkShabalavatyajitaM namAmi || 6 ||

tatpAdapaN^kajamahAsanatAmavApa sharvAdivaMdyacharaNO yadapAN^galeshaM |

Ashritya nAgapatiranyasurairdurApAM shrIryatkatAkShabalavatyajitaM namAmi || 7 ||

nAgArirugrabalapauruSha Apa viShNuvAhatvamuttamajavO yadapAN^galesham |

Ashritya shakramukhadEvagaNairachintyaM shrIryatkatAkShabalavatyajitaM namAmi || 8 ||

AnandatIrthamunisanmukhapaMkajotthaM sAkShAdramAharimanaH priyamuttamArthaM |

bhaktyA paThatyajitamAtmani sannidhAya yaH stotramEtabhiyAti tayOrabhIShTaM || 9 ||

iti shrImad AnandatIrttha bhagavat pAdAchArya kR^itA shrI stutiH samAptA

***************