Level 2 Dvadasha Stotra

|| shrI gurubhyO namaH hariH OM ||

vaMdE vaMdyaM sadAnaMdaM vAsudEvaM nira~njanam.h |

iMdirApatimAdyAdi varadEsha varapradam.h || 1 ||

namAmi nikhilAdhIsha kirITAghR^iShTapIThavat.h |

hR^ittamaH shamanE.arkkAbhaM shrIpatEH pAdapaN^kajam.h || 2 ||

jAmbUnadAmbarAdhAraM nitambaM chintyamIshituH |

svarNama~njIrasaMvItamArUDhaM jagadambayA || 3 ||

udaraM chintyamIshasya tanutvE.apyakhilambharam.h |

valitrayA~NkitaM nityamupagUdhaM shriyaikayA || 4 ||

smaraNIyamurO viShNOrindirAvAsamuttamaiH ||

anantamantavadiva bhujayOrantaraM gatam.h || 5 ||

shaN^khachakragadApadmadharAshchintyA harErbhujAH |

pInavR^ittA jagadrakShAkEvalOdyOginO.anisham.h || 6 ||

santataM chintayEt kaNThaM bhAsvat.hkaustubhabhAsakam.h |

vaikuNThasyAkhilA vEdA udgIryantE.anishaM yataH || 7 ||

smarEta yAminInAtha sahasrAmita kAntimat.h |

bhavatApApanOdIDyaM shrIpatErmmukhapaN^kajam.h || 8 ||

pUrNNAnanyasukhOdbhAsi maMdasmitamadhIshituH |

govindasya sadA chintyaM nityAnandapadapradam.h || 9 ||

smarAmi bhavasantApahAnidAmR^itasAgaram.h |

pUrNNAnandasya rAmasya sAnurAgAvalOkanam.h || 10 ||

dhyAyEdajasramIshasya padmajAdipratIkShitam.h |

bhrUbhaN^gaM pAramEShThyAdipadadAyivimuktidam.h || 11 ||

santataM chintayEnaM tamantakAlE vishEShataH |

naivodApurggR^iNantO.antaM yad.hguNAnAmajAdayaH || 12 ||

***************

svajanOdadhisaMvR^iddhi pUrNNachandrO guNArNNavaH |

amandAnandasAndrO naH sadA.avyAdindirApatiH || 1 ||

ramAchakOrIvidhavE duShTasarppOdavahnayE |

sat.hpAnthajanagEhAya namO nArAyaNAya tE || 2 ||

chidachid.hbhEdamakhilaM vidhAyA.adhAya bhu~njatE |

avyAkR^itagR^ihasthAya ramApraNayinE namaH || 3 ||

amandaguNasArO.api mandahAsEna vIkShitaH |

nityamindirayA.a.anandasAndrO yO naumi taM harim.h || 4 ||

vashI vashO na kasyApi yO.ajitO vijitAkhilaH |

sarvakarttA na kriyatE taM namAmi ramApatim.h || 5 ||

aguNAya guNOdrEkasvarUpAyA.adikAriNE |

vidAritArisaN^ghAya vAsudEvAya tE namaH || 6 ||

AdidEvAya dEvAnAM patayE sAditArayE |

anAdyagn~AnapArAya namaH pArAvarAshraya || 7 ||

ajAya janayitrE.asya vijitAkhiladAnava |

ajAdipUjyapAdAya namastE garuDaddhvaja || 8 ||

ramAramaNa EvaikO raNajichCharaNaM satAM |

kAraNaM kAraNasyApi taruNAdityasaprabhaH || 9 ||

indirAmandasAndrAgrya kaTAkSha prEkShitAtmanE |

asmadiShtaikakAryAya pUrNNAya harayE namaH || 10 ||

EvaMvidhaH parO viShNuravyAchChrIpuruShOttamaH |

tamahaM sarvadA vandE shrInikEtaM paraM harim.h || 11 ||

***************