Level 3 Stotras

|| shrI gurubhyO namaH hariH OM ||

Shri Damodara Stotra

matsyaakRutidhara jayadEvEsha vEdavibhOdaka kUrmasvarUpa |

mandaragiridhara sUkararUpa bhUmividhaaraka jaya dEvEsha || 1 ||

kaanchanalOchana naraharirUpa duShTahiraNyaka bhanjana jaya bhO |

jaya jaya vaamana balividhvaMsin duShTakulaantaka bhaargavarUpa || 2 ||

jayavishravasaH sutavidhvaMsin jaya kaMsaarE yadukulatilaka |

jayavRundaavanachara dEvEsha dEvakinandana nandakumaara || 3 ||

jayagOvardhanadhara vatsaarE dhEnukabhanjana jaya kamsaarE |

rugmiNinaayaka jaya gOvinda satyaavallabha paanDava bandhO || 4 ||

Kagavaravaahana jayapIThaarE jaya murabhanjana paarthasaKEtvam |

bhoumavinaashaka durjanahaarin sajjanapaalaka jayadEvEsha || 5 ||

shubhaguNagaNapUrita vishvEsha jaya puruShOttama nityavibOdha |

bhUmibharaaMtaka kaaraNarUpa jaya Karabhanjana dEvavarENya || 6 ||

vidhibhavamuKasura satatasuvandita sachcharaNaambuja kanjasunEtra |

sakalasuraasuranigrahakaarin pUtanimaaraNa jayadEvEsha || 7 ||

yadbhrUvibhrama maatraattadidaM aakamalaasana shambhuvipaadyam |

sRuShThisthitilayamRuchchatisarvam sthiracharavallabhasattvam jayabhO || 8 ||

jaya yamalaarjunabhaMjanamUrtE jaya gOpIkuchakuMkumaaMkitaaMga |

paaMchaalI paripaalana jaya bhO jaya gOpIjanaraMjana jaya bhO || 9 ||

jaya raasOtsavarata lakShmIsha satata suKaarNava jaya kanjaakSha |

jaya jananIkara paashasubaddha haraNaannavanItasya surEsha || 10 ||

baalakRIDanapara jaya bhO tvam munivaravanditapaada padmEsha |

kaaliyaphaNiphaNa mardana jaya bhO dvijapatnyarpita matsivibhOnnam || 11 ||

kShIraambudhikRutanilayana dEva varada mahaabala jaya jayakaanta |

durjana mOhaka buddhasvarUpa sajjana bOdhaka kalkisvarUpa || 12 ||

jaya yugakR^t durjana vidhvamsin jaya jaya jaya bhO jaya vishvaatman |

iti mantram paThannEva kuryaannIraajanam budhaH || 13 ||

ghaTikaadvayashiShTaayaam snaanam kuryaadyathaavidhi |

anyathaa narakam yaati yaavadindraashchaturdasha || 14 ||

iti shrI kaartIka dAmOdara stOtram sampUrNam

shrI pancharaatraagamE hamsa brahma samvaadE shrI kaartIka daamOdara stOtram

Shri Abhaya Samsthava Stotra

yasmAnmayi dayaalustvamAbhimukhyaM purAkarOH |

tasmAt kadAapi kutrApi kutOpi na bhayaM mama || 1 ||

tvaddayArdradR^shA dR^shTA brahmAdyA lOkapAlatAM |

agamannigamOddhartaH kva dainyaM kva cha tE dayA || 2 ||

yaM pAsi tvaM kiMpurushE sOtra sAkShI kapIshvaraH |

tathA vibhiShaNaH sAkShI divi sAkShI dhruvO dhruvaH || 3 ||

bhuvOdhastAdbaliH sAkShI yaddvAryadyApi vartasE |

dharA cha sAkShiNI yaa prAgvarAha vapuShOddhR^tA || 4 ||

vEdashcha sakShI yadgraMthaM bibharShi karapaMkajE |

girishcha mandaraH sAkshI devAshchAdhvani choorNitAH || 5 ||

bhavaH sAkshI bhasmadaityabhasmIkaraNavikrama |

dakShaH sAkShI rakShitO yastvayA devarShisamsadi || 6 ||

draupadI cha tathA sAkShiNyakshyAMbaradAyaka |

saubhadrasya sutaH sAkShI yaM drauNyastrAdajIvayaH || 7 ||

sudhAdR^ShTimR^tAshEShasvasainyOjjIvanaikadA |

kapisEnA sAkShiNI sA prahlAdAjAmilAvapi || 8 ||

bhUyO bhUyaH sAhacharyAdvyApthirnirNIyatE kila |

atastavaM niyamEnAsi bhaktAnAM bhaya bhanjanaH || 9 ||

akutashchidbhayaM prAha yatastEpAdasEvanaM |

smR^tirbhAgavathAkhyA tadvyAptirAptOktitOpyabhUt || 10 ||

dashadikShu gatAsadbhyaH satAM bhayajihIrShayA |

dashashlOkyA vAdirAjashchakArAbhayasaMsthavaM || 11 ||

iti shrImad vAdirAja tIrtha virachita

abhayasamsthavaM saMpUrNaM

Shri Chintakhandana Stotra

yayA tE dharmakAmou cha yayA tE vyarthamAjani |

kim tayA chintayA jIva hantAhantAphalA tava || 1 ||

sukhamIshEchchayA nR^NAM dhukkhaM chApi tadichChayA |

na svEchChayA bhavEt kinchit hantAhantAphalA tava || 2 ||

adatO madatOndhasya jihvA bahvAshinO nara |

santaH khAdanti dantAstE hantAhantAphalA tava || 3 ||

mahatvEtE yadA.a.akAnkshA mahatvEva bhayam tadA |

jIva kim jIvanArthE.athaH chintayA chintayA.achyutam || 4 ||

mahA padyAgatAyAM hi mahA padyArthinO.adhunA |

hariNA svairiNA trAtAH kiM na khinna kR^pAlunA || 5 ||

mamatA yEShu tE nityamamatAstE.ata Eva hi |

ahaMtA yatra tE jIva na hantA tasya kiM yamaH || 6 ||

na svEshAm svEchChayA.akArShIt kaShTaM vA.atyakramIdiha |

narO vA.apyathavA nArI surOvApyasurO.api vA || 7 ||

svEShTAnAptyA rOdanEna rudrOrudaditi shrutiH |

nartE tvat kriyatE kinchidityAhAnyAchyutaM prabhum || 8 ||

pArthAnpArtha satImArthAM haraM bhasmAsurArditam |

virOchanasya pitaraM kaH kashTAt prAgvyamOchayat || 9 ||

shatravO yAnti mitratvaM mitrEmitrEsatAm harou |

mitrANyEva cha shatrutvaM shatrau shatrau suradviShAM || 10 ||

piturvadhE putra Eva kAraNam prAgabhUditi |

kiM na shrutaM sarpavairI sarpasyaivAbhayankaraH || 11 ||

duHkhaspR^ShTO haristvEkO duHkha spR^shTAstatOparE |

atO na bheetO duHkhEbhyO bhavAnu bhava dhIradhIH || 12 ||

sukhasyAnaMtaraM duHkhaM duHkhasyAnantaraM sukhaM |

iti yanniyamastasmAnniyamE niyamaM kuru || 13 ||

atO duraMtayA svAMtachiMtayA kiM chidantayA |

hayAnanaM dayAsindhuM smara smaradabhIsTadaM || 14 ||

AchaturdashamAdvarshAdyA chintA hR^di dEhinAM |

vAdirAjO yatistasyAH khaMDanAyedamabhyadhAt || 15 ||

iti shrI vAdirAja tIrtha virachitaM

chiMtAkhaMDana stOtraM saMpUrNam

Shri Anu Vayu Stuti

chaMdra vibhUShaNachaMdrapurOgair-

vaMdyapadAMburuhaM pavamAnam.h |

AnaMdatIrthamahAmunirAjaM

gOviMdabhaktashikhAmaNimIDE || 1 ||

prANagaNadhipatiM bhuvi vANI-

prANasamaM dayayA hyavatIrNam.h |

AnaMdatIrthamahAmunirAjaM

gOviMdabhaktashikhAmaNimIDE || 2 ||

shrIhanumaMtamanaMtabhujiShyaM

laMghitasiMdhumudastamahIdhram.h |

AnaMdatIrthamahAmunirAjaM

gOviMdabhaktashikhAmaNimIDE || 3 ||

bhIShaNaduShTakulAMtakabhImaM

bhImamamabhItidamiShTajanAnAm.h |

AnaMdatIrthamahAmunirAjaM

gOviMdabhaktashikhAmaNimIDE || 4 ||

shAMtamanaMtanishAMtasamAhvE

shAMtakulEshakulE kila jAtam.h |

AnaMdatIrthamahAmunirAjaM

gOviMdabhaktashikhAmaNimIDE || 5 ||

iti shrI aNu vAyu stutiH saMpUrNaH

Shri Nyayasudha Stotra

yadu tApasa labhyam-ananta bhavaiH tadutO: paratatvam ihaika padAt |

jayatIrtha kR^tau pravaNO na punar-bhava bhAg bhavatIti matirhi mama || 1 ||

vihitaM kriyatE nanu yasya kR^tE sacha bhakti-guNO yadihaika-padAt |

jayatIrtha kR^tau pravaNO na punar-bhava bhAg bhavatIti matirhi mama || 2 ||

vanavAsa-mukhaM yadavApti-phalaM tadanAratam atra hari-smaraNaM |

jayatIrtha kR^tau pravaNO na punar-bhava bhAg bhavatIti matirhi mama || 3 ||

nigamaira-vibhAvyam-idaM vasu yat-sugamaM padamEka-padAdapi tat |

jayatIrtha kR^tau pravaNO na punar-bhava bhAg bhavatIti matirhi mama || 4 ||

yada-labhyam-anEka-bhavai: svagurO: supadaM svapadaM tadihaika-padAt |

jayatIrtha kR^tau pravaNO na punar-bhava bhAg bhavatIti matirhi mama || 5 ||

gurupAda-sarOja-ratiM kurutE haripAda-vinamra-sudhI: svaphalaM |

jayatIrtha kR^tau pravaNO na punar-bhava bhAg bhavatIti matirhi mama || 6 ||

udayAdapa gachChati gUDhatama: pratipakSha-kR^taM khalu yat-sukR^tE: |

jayatIrtha kR^tau pravaNO na punar-bhava bhAg bhavatIti matirhi mama || 7 ||

dashamAntya-pati: sadanaM na kadApyatha muMchati yat-svayamEva rasAt |

jayatIrtha kR^tau pravaNO na punar-bhava bhAg bhavatIti matirhi mama || 8 ||

iti shrI vishNu theertha virachitaM shrIman nyAya sudhA stOtram

Shri Rayara Stotra

shrIpUrNabOdha gurutIrtha payObdhipAra

kAmArimAkshavishamAkshashirahasprishantI |

pUrvOttarAmitataraMgacharatsuhamsa

dEvAlisEvita parAMghripayOjalagnA || 1 ||

jIvEshabhEdaguNapUrti jagatsu satvanIchOchchabhAva

mukhanakraganaiH samEtA |

durvAdyajApatigilaiH gururAghavEMdra

vAgdEvatAsaridamuM vimalIkarOtu || 2 ||

shrI rAghavEndraH sakalapradAtA

svapAdakanjadvayabhakti madbhyaH |

aghAdrisambhEdanadR^iShTivajraH

kShamAsurEndrO.avatu mAM sadAyaM || 3 ||

shrI rAghavEndrO haripAdakanja

nishEvaNAllabdha samastasampat |

dEvasvabhAvO divijadrumOyam iShTapradO

mE satataM sa bhUyAt || 4 ||

bhavyasvarUpO bhavaduHkhatUla

saMghagnicharyaH sukhadhairyashAlI |

samastaduShTagrahanigrahEshO

durtyayOpaplavasindhusEtuH || 5 ||

nirastadOshO niravadyavEshaH

pratyarthimUkatvanidAnabhAshaH |

vidvatparij~nEyamahAvishEShO

vAgvaikharInirjitabhavyashEShaH || 6 ||

santAnasampatparishuddhabhakti

vij~nAnavAgdEhasupATavAdIn datvA |

sharIrOttha samastadOShAn hatvA

sanOvyAdgururAghavEMdraH || 7 ||

yatpAdOdakasanchayaH suranadI mukhyApagAsAdita

asankhyAnuttamapuNyasaMghavilasat prakhyAtapuNyAvahaH |

dustApatrayanAshanO bhuvi mahA vandhyAsuputrapradO

vyaMgasvaMgasamR^iddhidO grahamahApApApahastaM shrayE || 8 ||

yatpAdakaMjarajasA paribhUShitAMga

yatpAdapadma madhupAyitamAnasA yE |

yatpAdapadmaparikIrtana jIrNa vAchaH

taddarshanaM duritakAnanadAvabhUtaM || 9 ||

sarvataMtra swataMtrO asau shrimadhvamatavardhanaH |

vijayIMdrakarAbjOttha sudhIMdravaraputrakaH || 10 ||

shri rAghavEMdrO yatirAt gururmE syAdbhayApahaH |

j~nyAna bhakti suputrAyuryashaH shri puNyavardhanaH || 11 ||

prativAdijayasvAMtabhEdachinhAdarO guruhu |

sarvavidyApravINO.anyO rAghavEMdrAnna vidyatE || 12 ||

aparOkshIkritashrIshaH samupEkshitabhAvajaH |

apEkshitapradAtAnyO rAghavEMdrAnna vidyatE || 13 ||

dayAdAkshiNyavairagya vAkpAtavamukhAMkitaH |

shApAnugrahashaktO.anyO rAghavEMdrAnna vidyatE || 14 ||

aj~nyAnavismriti bhrAMti saMshayApasmritikshayAh |

taMdrAkampavachaHkauMthyamukhA yE chEMdriyOdbhavAH || 15 ||

dOshAstE nAshamAyAMti rAghvEMdraprasAdataH |

“OM shri rAghavEMdrAya namaH” ityashtAksharamaMtrataH |

japitAdbhAvitAnityam ishtArthAH syurNa samshayaH || 16 ||

haMtu naH kAyajAn dOshAn AtmAtmIyasamudbhavAn |

sarvAnapi pumarthamscha dadAtu gururAtmavit || 17 ||

iti kAlatrayE nityam prArthanAm yaH karOti saH |

ihAmutrAptasarvEshtO mOdatE nAtra samshayaH || 18 ||

agamyamahimA lOkE rAghavEMdrO mahAyashAH |

shrimadhvamatadugdhAbdhi chaMdrO.avatu sadAnaghaH || 19 ||

sarvayAtrAphalAvAptyai yathAshaktipradakshiNam |

karOmi tava siddhasya vriMdAvanagatam jalam || 20 ||

shirasA dhArayAmyadya sarvatIrthaphalAptayE |

sarvAbhIshtArthasiddhyartham namaskAram karOmyaham || 21 ||

tava saMkIrtanam vEdashAstrArthaj~nyAnasiddhayE |

samsArE.akshayasAgarE prakrutitO.agadhE sadA dustarE |

sarvAvadyajalagrahairanupamaihi kamAdibhaMgAkulE |

nAnA vibhramadurbhramE.amitabhayastOmAdiphEnOtkatE |

duhkhOtkrishtavishE samuddhara gurO mam magnarUpam sadA || 22 ||

rAghavEMdragurustOtram yaHpaThEdbhaktipUrvakam |

tasya kushthAdirOgANAm nivruttistarayA bhavEt || 23 ||

aMdhO.api divyadrishtihi syAdEdamUkOpivAkpatithi |

purNAyuhu purNasampattihi stOtrasyAsya japAdbhavEt || 24 ||

yaH pibEjjalamEtEna stOtrEnaivAbhimaMtritam |

tasya kukshigatA dOshAH sarvE nashyaMti tatkshaNAt || 25 ||

yadvriMdAvanamAsAdya paMguhu khaMjO.api vA janaH |

stOtrEnAnEna yaH kuryAt pradakshiNanamaskrutihi || 26 ||

sa jaMghAlO bhavEdEva gururAjaprasAdataH |

sOmasUryOparAgE cha pushyArkAdisamAgamE || 27 ||

yO.anuttamamidam stOtramashtOttarashatam japEt |

bhUtaprEtapishAchAdi pIdA tasya na jAyatE || 28 ||

yEtat strOtram samuchchArya gurOrvriMdAvanAMtikE |

dIpasamyOjanAj~nAnam putralAbhO bhavEddhruvam || 29 ||

paravAdijayO divyaj~nAnabhaktyAdivardhanam |

sarvAbhIshtapravridhihi syAt nAtra karyA vichAraNA || 30 ||

rAjachOramahAvyAghrasarpanakrAdipIdaNam |

na jAyatE.asya strOtrasya prabhAvAnnAtra samshayaH || 31 ||

yO bhaktyA gururAghavEMdra charaNadvaMdvam smaran yaH pathEt |

stOtram divyamidam sadA na hi bhavEt tasyAsukham kiMchana ||

kiMtvishtArthasamruddhirEva kamalAnAthaprasAdOdayAt |

kIrtirdigviditA vibhUtiratula “sAkshI hayAsyO.atra hi” || 32 ||

iti shrI rAghavEMdrAryagurAjaprasAdataH |

kritam stOtramidam puNyam shrimadbhiryappaNAbhidaihi ||

pUjyAya rAghavEMdrAya satyadharmaratAya cha |

bhajatAm kalpavrikshAya namatAm kAmadhEnavE ||

durvAdhidhvAMta ravayE vaiShNavEMdI varEMda vE |

shrI rAghavEMdra guruvE namOtyaMta dayAlavE ||

iti shrI appaNNAchArya virachitE

shrI rAghavEMdra stOtraM saMpUrNaM