Level 4 Dvadasha Stotra

|| shrI gurubhyO namaH hariH OM ||

shankha chakra gadA padma

shaN^khachakragadApadmashArN^gakhaDgadharaM sadA |

namAmi pitaraM nitya vAsudEvaM jagat.hpatim || 1 ||

sachchidAnandarUpaM tamanAmayamanantaram.h |

EkamEkAMtamabhayaM viShNuM vishvahR^idi sthitam.h || 2 ||

nAnAsvabhAvamatyantasvabhAvEna vichAritam.h |

avishEShamanAdyantaM praNamAmi sanAtanam.h || 3 ||

kundEndusannibhaM vandE sudhArasanibhaM vibhum.h |

j~nAnamudrApustakArishaN^khAkShAyudhadhAriNam.h || 4 ||

AnandamajaraM nityamAtmEshamamitadyutim.h |

vandE vishvasya pitaraM viShNuM vishvEshvaraM sadA || 5 ||

amandAnandasandOhasantOShita jagat.htrayam.h |

nArAyaNamaNIyAMsaM vandE dEvaM sadAtanam.h || 6 ||

sUryamaNDalamaddhyasthaM varAbhayakarOdyatam.h |

sUryAmitadyutiM vandE nArAyaNamanAmayam.h || 7 ||

vishvaM vishvAkaraM vandE vishvasya prapitAmaham.h |

nAnArUpamajaM nityaM vishvAtmAnaM prajApatim.h || 8 ||

kAlAkAla vichArAdiprakAlita sadAtanam.h |

puruShaM prakR^itisthaM cha vandE viShNumajOttamam.h || 9 ||

brahmaNaH pitaraM vandE shaN^karasya pitAmaham.h |

shriyaH patimajaM nityamindrAdiprapitAmaham.h || 10 ||

pratiprati sthitaM viShNuM nityAmR^itamanAmayam.h |

shaN^khachakradharaM vandE varAbhayakarOdyatam.h || 11 ||

pratApapravishEShENa dUrIkR^itavidUShaNam.h |

vidAritArimatyantaprasannaM praNamAmyaham.h || 12 ||

apramEyamajaM nityaM vishAlamamR^itaM param.h |

kR^itanityAlayaM lOkE namasyAmi jagat.hpatim.h || 13 ||

sunityasukhamakShayyaM shuddhaM shAntaM nira~njanam.h |

lOkAlOkavichArADhyaM namasyAmi shriyaH patim.h || 14 ||

amandAnandasandOhasAndramindrAnujaM param.h |

nityAvadAtamEkAntaM pramANAtItamakShayam.h |

lOkAlOkapatiM divyaM namasyAmi ramApatim.h || 15 ||

***************

atimata tamogiri

atimata tamogirisamitivibhEdana pitamahabhUtida guNagaNanilaya |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 1 ||

vidhibhavamukhasurasatatasuvandita ramamanovallabha bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 2 ||

aparimitaguNagaNamayasharIra he vigataguNEtara bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 3 ||

agaNitasukhanidhivimalasudEha he vigatasukhEtara bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 4 ||

prachalitalayajalaviharaNa shAshvata sukhamaya mIna he bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 5 ||

suraditijasubalaviluLitamandaradhara parakUrmma he bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 6 ||

sagirivaradharataLavaha susUkara paramavibOdha he bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 7 ||

atibaladitisutahR^idayavibhEdana jaya nR^iharE.amala bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 8 ||

balimukhaditisutavijayavinAshana jagadavanAjita bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 9 ||

avijitakunR^ipatisamitivikhaNDana ramavara vIrapa bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 10 ||

kharataranishicharadahana parAmR^ita raghuvara mAnada bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 11 ||

sulaLitatanuvara varada mahAbala yaduvara pArtthapa bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 12 ||

ditisutavimohana vimalavibOdhana paraguNa buddha he bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 13 ||

kalimalahutavaha subhaga mahOtsava sharaNada kalkisha bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 14 ||

akhilajanivilaya parasukhakAraNa para puruShOttama bhava mama sharaNam.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 15 ||

iti tava nutivarasatataratErbhava susharaNamurusukhatIrrthamunErbhagavan.h |

shubhatamakathashaya parama sadOdita jagadekakAraNa rama ramaramaNA || 16 ||

***************

vanditAshESha

vanditAshEShavandyOruvR^indArakaM

chandanAcharchitOdArapInAMsakam.h |

indirAcha~nchalApAN^ganIrAjitaM

mandarOddhArivR^ittodbhujAbhOginam.h || 1 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

sR^iShTisaMhAralIlAvilAsAtataM

puShTaShADguNyasadvigrahOllAsinam.h |

duShTaniHshEShasaMhArakarmmOdyataM

hR^iShTapuShTAtishiShTaprajAsaMshrayam.h || 2 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

unnataprArtthitAshEShasaMsAdhakaM

sannatAlaukikAnandadashrIpadam.h |

bhinnakarmmAshrayaprANisamprErakaM

tanna kiM nEti vidvatsu mImAmsitam.h || 3 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

vipramukhyaiH sadA vEdavAdOnmukhaiH

supratApaiH kShitIshEshvaraishchArchchitam.h |

apratarkkyOrusaMvid.hguNaM nirmmalaM

satprakAshAjarAnandarUpaM param.h || 4 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

atyayO yasya kEnApi na kvApi hi

pratyayO yad.hguNEShUttamAnAM paraH |

satyasaN^kalpa EkO varENyO vashI

matyanUnaiH sadA vEdavAdOditaH || 5 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

pashyatAM duHkhasantAnanirmmUlanaM

dR^ishyatAM dR^ishyatAmityajEshArchchitam.h |

nashyatAM dUragaM sarvadA.apyAtmakaM

vashyatAM svEchChayA sajjanEShvAgatam.h || 6 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

agrajaM yaH sasarjjAjamagryAkR^itiM

vigrahO yasya sarvE guNA Eva hi |

ugra AdyO.api yasyA.atmajAgryAtmajaH

sadgR^ihItaH sadA yaH paraM daivatam.h || 7 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

achyutO yO guNairnnityamEvAkhilaiH

prachyutO.ashEShadOShaiH sadA pUrttitaH |

uchyatE sarvavEdOruvAdairajaH

svarchyatE brahmarudrEndrapUrvaiH sadA || 8 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

dhAryatE yEna vishvaM sadA.ajAdikaM

vAryatE.ashEShaduHkhaM nijaddhyAyinAm.h |

pAryatE sarvamanyairnna yat.hpAryatE

kAryatE chAkhilaM sarvabhUtaiH sadA || 9 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

sarvapApAni yat.hsaMsmR^itEH saN^kShayaM

sarvadA yAnti bhaktyA vishuddhAtmanAm.h |

sharvagurvAdinirbANa saMsthAnadaH

kurvatE karmma yat.hprItayE sajjanAH || 10 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

akShayaM karmma yasmin.h parE svarpitaM

prakShayaM yAnti duHkhAni yannAmataH |

akSharO yO.ajaraH sarvadaivAmR^itaH

kukShigaM yasya vishvaM sadA.ajAdikam.h || 11 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

nanditIrtthOrusannAminO nandinA

sandadhAnAH sadAnandadEvE matim.h |

mandahAsAruNA pAN^gadattOnnatiM

nanditAshEShadEvAdivR^indaM sadA || 12 ||

prINayAmO vAsudEvaM dEvatAmaNDalAkhaNDamaNDAnam.h

prINayAmO vAsudEvam.h || * ||

***************

avana shrIpati

avana shrIpatirapratiradhikEshAdibhavAdE |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 1 ||

suravandyAdhipa sadvara bharitAshEShaguNAlam.h |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 2 ||

sakaladhvAntavinAshana paramAnandasudhAhO |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 3 ||

trijagat.hpOta sadArchchitacharaNAshApatidhAtO |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 4 ||

triguNatIta vidhAraka paritO dEhi subhaktim |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 5 ||

maraNaprANada pAlaka jagadIshAva subhaktim.h |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 6 ||

sharaNaM kAraNa bhAvana bhava mE tAta sadA.alam |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 7 ||

taruNAdityasavarNNaka charaNAbjAmalakIrttE |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 8 ||

salilaprOtthasarAgakamaNivarNNOchchanakhAdE |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 9 ||

kajatUNInibhapAvanavarajaN^ghAmitashaktE |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 10 ||

asanOtphullasupuShpakasamavarNNAvaraNaMtE |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 11 ||

shatamOdOdbhavasundaravarapadmOtthitanAbhE |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 12 ||

ibhahastaprabhashObhanaparamOrustharamALE |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 13 ||

jagadAgUhakapallavasamakukShE sharaNAdE |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 14 ||

jagadambAmalasuMdarigR^ihavakShOvarayOgin.h |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 15 ||

ditijAntaprada chakradara gadAyugvarabAhO |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 16 ||

paramaj~nAnamahAnidhivadanashrIramaNEndO |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 17 ||

nikhilAghaughavinAshakaparasaukhyapradadR^iShTE |

karuNApUrNNa varaprada charitaM j~nApaya mE tE || 18 ||

paramAnandasutIrtthasumunirAjO harigAthAm.h |

kR^itavAn.h nityasupUrNNakaparamAnandapadaiShin.h || 19 ||

***************

udIrNNamajaraM divyaM

udIrNNamajaraM divyamamR^itasyandyadhIshituH |

Anandasya padaM vandE brahmEndrAdyabhivanditam.h || 1 ||

sarvavEdapadOdgItamindirAdhAramuttamam.h |

Anandasya padaM vandE brahmEndrAdyabhivanditam.h || 2 ||

sarvadEvAdidEvasya vidAritamahattamaH |

Anandasya padaM vandE brahmEndrAdyabhivanditam.h || 3 ||

udAramAdarAnnityamanindyaM sundarIpatEH |

Anandasya padaM vandE brahmEndrAdyabhivanditam.h || 4 ||

indIvarOdaranibhaM supUrNNaM vAdimOhanam.h |

Anandasya padaM vandE brahmEndrAdyabhivanditam.h || 5 ||

dAtR^i sarvAmaraishvaryavimuktyAdErahO varam.h |

Anandasya padaM vandE brahmEndrAdyabhivanditam.h || 6 ||

dUrAd dUrataraM yattu tadEvAntikamantikAt.h |

Anandasya padaM vandE brahmEndrAdyabhivanditam.h || 7 ||

pUrNNasarvaguNaikArNNamanAdyantaM surEshituH |

Anandasya padaM vandE brahmEndrAdyabhivanditam.h || 8 ||

AnandatIrtthamuninA harErAnandarUpiNaH |

kR^itaM stOtramidaM puNyaM paThannAnandamApnuyAt.h || 9 ||

***************