Level 2 Stotras

|| shrI gurubhyO namaH hariH OM ||

** Shri Venkatesha Stotra **

venkaTEsho vAsudevaH pradyumnO.amitha vikramaH |

saMkaruShanO.aniruddhascha shEShAdripati rEvacha || 1 ||

janardanaH padmanAbhO vEMkaTAchala vAsanaH |

sR^iShTikartA jagannAthO mAdhavO bhakta vatsalaH || 2 ||

gOviMdO gOpatiH kR^iShNaH kEshavO garuDadhvajaH |

varAhO vAmanaschaiva nArAyaNa adhOkShajaH || 3 ||

shrIdharaH punDarIkAkShaH sarva dEvastutO hariH |

shrI nR^isimhO mahAsimhaH sUtrAkAraH purAtanaH || 4 ||

ramAnAthO mahIbhartA bhUdharaH puruShOttamaH |

chOla putra priyaH shAnthO brahmAdeenAm varaH pradaH || 5 ||

shrInidhiH sarva bhUtAnAm bhayakrudbhayanAshanaH |

shrIrAmO rAmabhadrashcha bhava bhandhaika mOchakaH || 6 ||

bhUtAvAsO girAvAsaH shrInivAsaH shriyaH pathiH |

achyutAnanta gOviMdO viShNurveMkaTa nAyakaH || 7 ||

sarva dEvaika sharaNam sarva dEvaika daivatam |

samasta dEva kavacham sarva dEva shikhAmaniH || 8 ||

itIdaM kIrtitam asya viShNOramitatEjasaH |

trikAlE yaH paThEnnityaM pApaM tasya na vidyatE || 9 ||

rAjadvArE paThEdghOrE saMgrAmE ripusaMkaTE |

bhUtasarpapishAchAdibhayaM nAsti kadAchana || 10 ||

aputrO labhatE putrAn nirdhanO dhanavAn bhavEt |

rOgArtO muchyatE rOgAdbaddhO muchyEta baMdhanAt || 11 ||

yadyadiShTatamaM lOkE tattatprAptOtyasaMshayaH |

aishvaryaM rAjasanmAnaM bhuktimuktiphalapradam || 12 ||

viShNOrlOkaikasOpAnaM sarvaduHkhaikanAshanam |

sarvaishvaryapradaM nRR^iNAM sarvamaMgalakArakam || 13 ||

mAyAvI paramAnaMdaM tyaktvA vaikuMThamuttamam |

svAmipuShkariNItIrE ramayA saha mOdatE || 14 ||

kalyANAdbhutagAtrAya kAmitArthapradAyinE |

shrImadvEMkaTanAthAya shrInivAsAya tE namaH || 15 ||

vEMkaTAdrisamaM sthAnaM brahmAMDE nAsti kiMchana |

vEMkaTEshasamO dEvO na bhUtO na bhaviShyati |

EtEna satyavAkyEna sarvArthAn sAdhayAmyaham || 16 ||

|| iti shrI brahmAMDa purANE vEMkaTEsha stOtraM saMpUrNaM ||

** shrI lakShmI dvAdasha nAma stOtram **

shrI dEvi prathamaM nAma dvitIyaM amR^itOdbhava |

tR^itIyam kamalA prOktA chaturthaM lOkasuMdarI |

paMchamam viShNu patnIta shaShTham shrI vaiShNavIti cha |

saptamaM tu varArOhA aShThamam harivallabhA |

navamam shArMgrhiNI prOktA dashamaM dEva dEvikA |

EkAdashaM mahA lakShmI dvAdasham lOka suMdarI |

shrI padma kamalA mukuMda mahiShI lakShmI strI lOkEshwarI |

mA kShIrAbdhi suta araviMda janani vidyA sarOjAtmikA |

sarvA.abhIShTha phala pradEti satataM nAmAni yE dvAdasha ||

** shrI yaMtrOddhAraka prANa dEva stOtram **

namAmi dUtam rAmasya sukhadaM cha suradramuM |

pInavR^itta mahAbAhum sarva shatru nivAraNam || 1 ||

nAnAratna samAyukta kuMDalAdi virAjitham |

sarvadA.abhIShTha dAtAram satAm vai dR^iDha mAhavE || 2 ||

vAsinam chakratiIrthasya dakShiNasta girou sadA |

tungAMbOdhi taraMgasya vAtEna parishObhitE || 3 ||

nAnA dEshAgataiH sadbhiH sEvyamAnam nR^ipOttamaiH |

dhUpa dIpAdi naivEdyaiH paMchakhAdyaishcha shaktitaH || 4 ||

bhajAmi shrIhanUmantaM hEmakAnti samaprabhaM |

vyAsatIrtha yatIMdrENa pUjitam cha vidhAnataH || 5 ||

trivAraM yaH paThEnnityaM stOtraM bhaktyA dvijOttamaH |

vAnChitam labhathEbhIkShNaM ShaNmAsA.abhyantarE khalu || 6 ||

putrArthI labhatE putraM yashOrthI labhatE yashaH |

vidyArthIlabhatE vidyAM dhanArthI labhatE dhanaM || 7 ||

sarvathA mAstu sandEhO hariH sAkshI jagatpatiH |

yaH karOtyatra sandEhaM sa yAti narakaM dhruvaM || 8 ||

|| iti shrI vyAsatIrtha virachitaM shrI prANa dEva stOtraM saMpUrNam ||

** Sri lAtavya mUrthi Sri vAdi rAjaru **

tapO vidyA viraktyAdi sadguNou ghAkarAnahaM |

vAdirAja guruM vaMdE hayagrIva dayAshrayAn ||

**From shrI sarasa bhAratI vilAsa graMtha of bhAvi samIra shrI vAdirAjaru**

** shrI sarasvatI dEvI **

namAmi vANIM brahmANIM kalyANIM shudhdha dharminIM |

aghougha hAriNIM nitya taruNIM mukti kAriNIM ||

** shrI bhArathI dEvI **

bhAratIM sumathim kR^iShna dhIratim smaratAM gatiM |

viratiM viShayE svAnuddha rantIm bhAratIm stumaH ||

** shrI garuDa dEva stOtra **

vIshAya ripu nAshAya trAsAyAsaha rAya cha |

shrIsha dAsAya lasitha AkAsha vAsAya tE namaH ||

** shrI shESha deva stotra **

nAga nAgEMdra shayanam nAgA nAmAdhipa prabhO |

Agama stuta chAritram yOgiMdra priya darshaya ||

** shrI rudra dEva stotra **

hara shambhO mahA dEva vishvE shAmara vallabha |

shiva shaMkara sarvAtman nIla kanTha namOstutE ||

** shrI tulasI vandanam **

namaH tulasi kalyANI namO viShNu priyE shubhE |

namO mOkshapradE dEvI namaH sampatpradAyikE ||

** shrI gaMgA stOtra **

gaMgA gaMgEti yO bhrUyAt yOjanAnAm shatairapi |

muchyatE sarva pApEbhyO viShNu lOkaM sa gaChChati ||

** shrI navagraha stOtra **

bhAsvAn mE bhAsayEt tattvaM chaMdrashchAhlAda kR^idbhavEt.h |

maN^galo maN^galaM dadyAt budhashcha budhatAM dishEt.h || 1 ||

gururmE gurutAM dadyAtkavishcha kavitAM dishEt |

shanishcha shaM prApayatu kEtuH kEtuM jayE.arpayEt || 2 ||

rAhurmE rAhayEdrOgaM grahAH santu karagrahAH |

navaM navaM mamaishvaryaM dishantvEtE navagrahAH || 3 ||

shanE dinamaNEH sUnO hyanEkaguNasanmaNE |

ariShThaM hara mE.abhIshThaM kuru mA kuru saN^kaTam || 4 ||

harEanugrahArthAya shatrUNAM nigrahAya cha |

vAdirAjayatiprOktaM grahastOtraM sadA paThet || 5 ||

|| iti shrImad vAdirAja pUjya charaNa virachitaM ||

|| shrI navagraha stOtraM saMpUrNaM ||

** shrImad Ananda tIrthara smarane **

abhramaM bhaN^garahitaM ajaDaM vimalaM sadA |

AnandatIrthaM atulaM bhajE tApatrayApahaM ||

** Sri Jayathiirthara Stothra **

chitrai padaishcha gAmbhIraiH vAkyairmAnairakhanDitaiH |

gurubhAvam vyanjayanti bhAti shrI jayatIrtha vAk ||

** shrI brahmaNya tIrtha stOtra **

kamsa dhvamsi padAMbhOja samsaktO hamsa pungavaH |

brahmaNya guru rAjAkhyO vartatAM mama mAnasE ||

** shrI shrIpAdarAja stOtra **

kAlE phalati suradrumaH chiMtAmaNirapiyAchanE dAtA |

varShati sakalamabhIShThaM darshana mAtrAt shrIpAdarANmuniH ||

** shrI vyAsatIrtha stOtra **

arthikalpitakalpO.ayaM pratyarthigajakEsarI |

vyAsatIrtha gurUrbhUyAt asmadiShThArtha siddhayE ||

** shrI vijayIMdra tIrtha stOtra **

bhakthAnAM mAnasAMbhOja bhAnavE kAmadhEnavE |

namathAM kalpataravE jayIndra guravE namaH ||

** shrI raghUttama tIrtha stOtra **

bhAva bOdha kR^itam sEvE raghUttama mahA muniM |

yat shiShya shiShya shiShyAdyAH TippaNNAchArya saMj~nitAM ||

** shrI viShNu tIrtha stOtra **

dEDamUkOpi vAgmitvam jaDOpi prAj~na moulitAm |

Yat kR^ipAlEshatO yAti viShNu thIrthaM tamAshrayE ||

** shrI vidyAprasanna tIrtha stOtra **

shrI kR^iShNa padAMbhOja mAnasam kavi puMgavam |

shrImadvidyAprasannAbdhiM gurum vande nirantaraM ||

** shrI puraMdara dAsaru **

manmanObhIShTha varadam sarvAbhIShTha phala pradam |

purandara gurumvande dAsa shreShTham dayA nidhim ||

** shrI vijaya dAsaru **

aj~nAna timiraChChEdam buddhi sampatpradAyakaM |

vij~nAna vimalam shAntam vijayAkhya guruMbhajE ||

** shrI gOpAla dAsaru **

AgatAdi trikAlaj~nam AgamArtha vishAradam |

tyAga bhOga samAyuktam bhAgaNNArya guruM bhajE ||

gOpAlanata pAdAbjaM pApAli parihAriNaM |

gOpAladAsamIDEhaM gOpAla haridarshanaM ||

** shrI jagannAtha dAsaru **

jalajEShThanibhAkAraM jagadIsha padAshrayam |

jagatItala vikhyAtam jagannAtha guruM bhajE ||