Level 1 Stotras

|| shrI gurubhyO namaH hariH OM ||

** Sri Hari Sarvothamma **

shuklAMbaradharaM viShNuM shashivarNaM chaturbhujam |

prasannavadanaM dhyAyEt sarvavighnOpashAMtayE ||

ApAda mouLi paryaMtaM gurUnAm AkR^tiM smarEt |

tEna vighnAH praNashyanti sidhyanticha manOrathAH ||

nArAyaNaM namaskR^tya naraMchaiva narOttamaM |

dEvIm sarasvatIm vyAsaM tatO jayamudIrayEt ||

namO brahmaNya dEvAya gO brAhmaNa hitAya cha |

jagaddhitAya kR^ShNAya gOviMdAya namO namaH ||

vyAsAya bhava nAshAya shrIshAya guNa rAshayE |

hR^dyAya shuddha vidyAya madhvAyacha namO namaH ||

kR^ShNAya vAsudEvAya harayE paramAtmanE |

praNataH klEsha nAshAya gOviMdAya namO namaH ||

rAmAya rAmabhadrAya rAmachaMdrAya vEdhasE |

raghunAthAya nAthAya sItAyAH patayE namaH ||

vyAsAya bhava nAshAya shrIshAya guNa rAshayE |

hR^dyAya shuddha vidyAya madhvAyacha namO namaH ||

kR^ShNAya vAsudEvAya harayE paramAtmanE |

praNataH klEsha nAshAya gOviMdAya namO namaH ||

** viShNu tatva nirNaya maMgaLa shlOka **

sadAgamaika vij~neyaM samatIta kSharAkSharaM |

nArAyaNaM sadA vandE nirdOshAsheShasadguNaM ||

** shrI gItAmR^ta and shrImad bhagavad gIta **

sarvOpaniShadO gAvO dOgdhA gOpAla naMdanaH |

pArthO vatsaH sudhIrbhOktha dugdham geetAmR^tam mahat ||

dharma kShEtrE kuru kShEtrE samavEtA yuyutsavaH |

mAmakAH pAnDavashchaiva kima kurvata sanjaya || (1.1)

ananyAshchintayantO mAM yEjanAH paryupAsatE |

tEShAm nityAbhi yuktAnAm yOga kShEmaM vahAmyahaM || (9.22)

** bhOjana stothra **

ahaM vaishvAnarO bhUtva prANinAm dEhamAshritaH |

prANApAna samAyuktaH pachAmyannaM chaturvidhaM || (15.15)

yadA yadA hi dharmasya glanir bhavati bhArata |

abhyutthanamadharmasya tadA.a.atmAnam sR^jAmyahaM || (4.7)

karmaNyE vAdhikArastE mA phalEShu kadAchana |

mA karmaphalahEturbhUrmA tE san~gO.astvakarmani || (2.47)

yatra yOgIshvaraH kR^ShNO yatra pArthO dhanur dharaH |

tatra shrIrvijayO bhUtirdhruvAnItirmatirmama || (18.78)

** shrI shrI suguNEndra tIrtha virachita shrI kR^ShNa stOtra **

shrI kR^ShNa kR^ShNa yadu naMdana kR^ShNa kR^ShNa |

shrI kR^ShNa kR^ShNa muraLIdhara kR^ShNa kR^ShNa |

shrI kR^ShNa kR^ShNa phaNi mardana kR^ShNa kR^ShNa |

shrI kR^ShNa kR^ShNa sharaNaM bhava kR^ShNa kR^ShNa ||

|| shrI kR^ShNa kR^ShNa ||

** shrImad AchArya madhva virachita shrI kanduka stutiH **

ambara gaMgA chumbita pAdaH padatala vidalita gurutara shakataH |

kAliya nAga kShvELa nihantA sarasija navadala vikasita nayanaH || 1 ||

kAlaghanAlikarburakAyaH sharashatashakalitaripushatanivahaha |

santatamasmAn pAtu murAriH satatagasamajavakhagapatinirataH || 2 ||

** shrI hayagrIva saMpada stOtra **

hayagrIva hayagrIva hayagrIvEti vAdinaM |

naraM munchaMti pApAni daridramiva yOshitaH || 1 ||

hayagrIva hayagrIva hayagrIvEti yO vadEt |

tasya niHsaratE vANI jahnu kanyApravAhavat || 2 ||

hayagrIva hayagrIva hayagrIvEti yO dhvaniH |

vishObhatE cha vaikunTha kavATOdghATa nakShamaH || 3 ||

shlOkatrayamidaM puNyaM hayagrIva padAMkitaM |

vAdirAja yatiprOktaM paThatAM sampadAM padaM || 4 ||

|| iti shrI bhAvi samIra vAdirAja yati prOktaM shrI hayagrIva stOtraM ||

|| shrI kR^ShNArpanam astu ||

** shrI mahA lakShmI devi **

sarva maMgaLa mAMgalyE shivE sarvArtha sadhakE |

sharaNyE tryaMbakE dEvI nArAyaNI namOstutE ||

** shrI vAyu jIvOttama **

prathamO hanUman nAma dvitIyO bhIma Eva cha |

pUrna praj~nyaH tR^tIyastu bhagavat kArya sAdhakaH ||

buddhirbalaM yashOdhairyaM nirbhayatvamarOgata |

ajADyaM vAkpaTutvaMcha hanumat smaraNAdbhavEt ||

manOjavaM mArutatulyavEgam jitEndriyaM buddhimatAM variShTham |

vAtAtmajaM vAnarayUtha mukhyaM shrI rAmadUtaM shirasA namAmi ||

** prayAna kAle stothra **

agratO nArasiMhascha pR^ShThatO gOpinaMdanaH |

ubhayO pArshvayOrAsthAM sasharou rAma lakShmaNou ||

** prAtaH stothra **

karAgrE vasatE lakShmI karamadhyE sarasvatI |

karamUlEtu goviMdaH prabhAtE karadarshanaM||

** nadi tAratamya snAna stothra **

gaMgE cha yamunE chaiva gOdAvarI sarasvatI |

narmadE sindhu kAvErI jalEsmin sannidhiM kuru ||

** shayana stOtra **

rAmaskaMdaM hanUmantaM vainatEyaM vR^kOdaraM |

shayanEyam smarEnnityaM duHsvapnaM tasya nashyati ||

** shrI gaNapati dEvara stothra **

vakra tuMDa mahAkAya kOTi sUrya samaprabha |

nirvighnaM kurumE dEva sarvakAryEshu sarvada ||

** shrI rAghavEMdra tIrthara stOtra **

pUjyAya rAghavEMdrAya satya dharma ratAya cha |

bhajatAM kalpa vR^kShAya namatAM kAmadhEnavE ||

durvAdidhvAntaravayE vaiShNavEndIvarEndavE |

shrI rAghavEMdra guravE namOtyanta dayAlavE ||