Shri Vishnu Sahasra Nama

|| shrI gurubhyO namaH hariH OM ||

vaishaMpAyana uvAcha—

shrutvA dharmAnashEShENa pAvanAni cha sarvashaH |

yudhiShThiraH shAMtanavaM punarEvAbhyabhAShata || 1 ||

yudhiShThiraH uvAcha—

kimEkaM daivataM lOkE kiM vA.apyEkaM parAyaNam |

stuvaMtaH kaM kamarchaMtaH prApnuyurmAnavAH shubham || 2 ||

kO dharmmaH sarva dharmmANAM bhavataH paramO mataH |

kiM japan muchyatE janturjjanmasaMsArabandhanAt || 3 ||

bhIShmaH uvAcha—

jagatprabhuM dEvadEvamanantaM puruShOttamam |

stuvan nAmasahasrENa puruShaH satatOtthitaH || 4 ||

tamEva chArchchayan nityaM bhaktyA puruShamavyayam |

dhyAyan stuvan namasyaMshcha yajamAnastamEva cha || 5 ||

anAdinidhanaM viShNuM sarvalOkamahEshvaram |

lOkAdhyakShaM stuvan nityaM sarvaduHkhAtigO bhavEt || 6 ||

brahmaNyaM sarvadharmmaj~nam lOkAnAM kIrttivarddhanam |

lOkanAthaM mahad bhUtaM sarvabhUtabhavOdbhavam || 7 ||

ESha mE sarvadharmmANAM dharmmO.adhikatamO mataH |

yad bhaktyA puNDarIkAkShaM stavairarcchEnnaraH sadA || 8 ||

paramaM yO mahat tEjaH paramaM yO mahat tapaH |

paramaM yO mahad brahma paramaM yaH parAyaNam || 9 ||

pavitrANAM pavitraM yO maN^galAnAm cha maN^galam |

daivataM dEvatAnAM cha bhUtAnAM yO.avyayaH pitA || 10 ||

yataH sarvANi bhUtAni bhavantyAdiyugAgamE |

yasmiMshcha praLayaM yAnti punarEva yugakShayE || 11 ||

tasya lOkapradhAnasya jagannAthasya bhUpatE |

viShNOrnnAmasahasraM mE shR^Nu pApabhayApaham || 12 ||

yAni nAmAni gouNAni vikhyAtAni mahAtmanaH |

R^ShibhiH parigItAni tAni vakShyAmi bhUtayE || 13 ||

|| OM ||

vishvaM viShNurvaShaTkArO bhUtabhavyabhavatprabhuH |

bhUtakR^d bhUtabhR^d bhAvO bhUtAtmA bhUtabhAvanaH || 14 ||

pUtAtmA paramAtmA cha muktAnAmparamAgatiH |

avyayaH puraShaH sAkShI kShEtraj~nO.akShara Eva cha || 15 ||

yOgO yOgavidAnnEtA pradhAnapuruShEshvaraH |

nArasiMhavapuH shrImAn kEshavaH puruShOttamaH || 16 ||

sarvaH sharvaH shivaH sthANurbhUtAdirnnidhiravyayaH |

sambhavO bhAvanO bharttA prabhavaH prabhurIshvaraH || 17 ||

svayambhUH shambhurAdityaH puShkarAkShO mahAsvanaH |

anAdinidhanO dhAtA vidhAtA dhAturuttamaH || 18 ||

apramEyO hR^ShIkEshaH padmanAbhO.amaraprabhuH |

vishvakarmmA manustvaSTA sthaviShTaH sthavirO dhruvaH || 19 ||

agrAhyaH shAshvataH kR^ShNO lOhitAkShaH pratarddanaH |

prabhUtastrikakuddhAma pavitraM maN^galaM param || 20 ||

IshAnaH prANadaH prANO jyEShThaH shrEShThaH prajApatiH |

hiraNyagarbhO bhUgarbhO mAdhavO madhusUdanaH || 21 ||

IshvarO vikramI dhanvI mEdhAvI vikramaH kramaH |

anuttamO durAdharShaH kR^taj~naH kR^tirAtmavAn || 22 ||

surEshaH sharaNaM sharmma vishvarEtAH prajAbhavaH |

ahaH saMvatsarO vyALaH pratyayaH sarvadarshanaH || 23 ||

ajaH sarvEshvaraH siddhaH siddhiH sarvAdirachyutaH |

vR^ShAkapiramEyAtmA sarvayOgaviniHsR^taH || 24 ||

vasurvasumanAH satyaH samAtmA sammitaH samaH |

amOghaH puNDarIkAShO vR^ShakarmmO vR^ShAkR^tiH || 25 ||

rudrO bahushirA babhrurvishvayOniH shuchishravAH |

amR^taH shAshvatasthANurvarArOhO mahAtapAH || 26 ||

sarvagaH sarvavidbhAnurviShvaksEnO janArddanaH |

vEdO vEdavidavyaN^gO vEdAN^gO vEdavit kaviH || 27 ||

lOkAdhyakShaH surAdhyakShO dharmmAdhyakShaH kR^tAkR^taH |

chaturAtmA chaturvyUhashchaturddamShTrashchaturbhujaH || 28 ||

bhrAjiShNurbhOjanaM bhOktA sahiShNurjjagadAdijaH |

anaghO vijayO jEtA vishvayOniH punarvasuH || 29 ||

upEndrO vAmanaH prAMshuramOghaH shuchirUrjjitaH |

atIndraH saN^grahaH sarggO dhR^tAtmA niyamO yamaH || 30 ||

vEdyO vaidyaH sadAyOgI vIrahA mAdhavO madhuH |

atIndriyO mahAmAyO mahOtsAhO mahAbalaH || 31 ||

mahAbuddhirmmahAvIryyO mahAshaktirmmahAdyutiH |

anirdEshyavapuH shrImAnamEyAtmA mahAdridhR^k || 32 ||

mahEShvAsO mahIbharttA shrInivAsaH satAN^gatiH |

aniruddhaH surAnandO gOvindO gOvidAmpatiH || 33 ||

marIchirddamanO haMsaH suparNNO bhujagOttamaH |

hiraNyanAbhaH sutapAH padmanAbhaH prajApatiH || 34 ||

amR^tyuH sarvadR^k siMhaH sandhAtA sandhimAn sthiraH |

ajO durmmarShaNaH shAstA vishrutAtmA surArihA || 35 ||

gururggurutamO dhAma satyaH satyaparAkramaH |

nimiShO.animiShaH sragvI vAchaspatirudAradhIH || 36 ||

agraNIrggrAmaNIH shrImAn nyAyO nEtA samIraNaH |

sahasramUrddhA vishvAtmA sahasrAkShaH sahasrapAt || 37 ||

AvarttanO nivR^tAtmA saMvR^taH sampramarddanaH |

ahaHsamvarttakO vahniranilO dharaNIdharaH || 38 ||

suprasAdaH prasannAtmA vishvadhR^g vishvabhug vibhuH |

satkarttA satkR^tiH sAdhurjjahnurnnArAyaNO naraH || 39 ||

asaN^khyEyO.apramEyAtmA vishiShTaH shiShTakR^cChuchiH |

siddhArthaH siddhasaN^kalpaH siddhidaH siddhisAdhanaH || 40 ||

vR^ShAhI vR^ShabhO viShNurvR^ShaparvA vR^ShOdaraH |

varddhanO varddhamAnashcha viviktaH shrutisAgaraH || 41 ||

subhujO durddharO vAggmI mahEndrO vasudO vasuH |

naikarUpO bR^hadrUpaH shipiviShTaH prakAshanaH || 42 ||

OjastEjOdyutidharaH prakAshAtmA pratApanaH |

R^ddhaH spaShTAkSharO mantraschandrAMshurbhAskaradyutiH || 43 ||

amR^tAMshUdbhavO bhAnuH shashabinduH surEshvaraH |

auShadhaM jagataHsEtuH satyadharmmaparAkramaH || 44 ||

bhUtabhavyabhavannAthaH pavanaH pAvanO.analaH |

kAmahA kAmakR^t kAntaH kAmaH kAmapradaH prabhuH || 45 ||

yugAdikR^d yugAvarttO naikamAyO mahAshanaH |

adR^shyO vyaktarUpashcha sahasrajidanantajit || 46 ||

iShTO.avishiShTaH shiShTEShTaH shikhaNDI nahuShO vR^ShaH |

krOdhahA krOdhakR^t karttA vishvabAhurmmahIdharaH || 47 ||

achyuthaH prathitaH prANaH prANadO vAsavAnujaH |

apAnnidhiradhiShThAnamapramattaH pratiShThitaH || 48 ||

skandaH skandadharO dhuryyO varadO vAyuvAhanaH |

vAsudEvO bR^hadbhAnurAdidEvaH purandaraH || 49 ||

ashOkastAraNastAraH shUraH shaurirjjanEshvaraH |

anukUlaH shatAvarttaH padmI padmanibhEkShaNaH || 50 ||

padmanAbhO.aravindAkShaH padmagarbhaH sharIrabhR^t |

maharddhirR^ddhO vR^ddhAtmA mahAkShO garuDadhvajaH || 51 ||

atulaH sharabhO bhImaH samayaj~nO havirhariH |

sarvalakShaNalakShaNyO lakShmIvAn samiti~njayaH || 52 ||

vikSharO rOhitO mArggO hEturddAmOdaraH sahaH |

mahIdharO mahAbhAgO vEgavAnamitAshanaH || 53 ||

udbhavaH kShObhaNO dEvaH shrIgarbhaH paramEshvaraH |

karaNaM kAraNaM karttA vikarttA gahanO guhaH || 54 ||

vyavasAyO vyavasthAnaH saMsthAnaH sthAnadO dhruvaH |

pararddhiH paramaspaShTastuShTaH puShTaH shubhEkShaNaH || 55 ||

rAmO virAmO virajO mArggO nEyO nayO.anayaH |

vIraH shaktimatAM shrEShThO dharmmO dharmmaviduttamaH || 56 ||

vaikuNThaH puruShaH prANaH prANadaH praNavaH pR^thuH |

hiraNyagarbhaH shatrughnO vyAptO vAyuradhOkShajaH || 57 ||

R^tuH sudarshanaH kAlaH paramEShThI parigrahaH |

ugraH saMvatsarO dakShO vishrAmO vishvadakShiNaH || 58 ||

vistAraH sthAvarasthANuH pramANaM bIjamavyayam |

artthO.anartthO mahAkOshO mahAbhOgO mahAdhanaH || 59 ||

anirviNNaH sthaviShThO.a bhUrddharmmayUpO mahAmakhaH |

nakShatranEmirnnakShatrI kShamaH kShAmaH samIhanaH || 60 ||

yaj~na ijyO mahEjyashcha kratuH katraM satAN^gatiH |

sarvadarshI vimuktAtmA sarvaj~nO j~nAnamuttamam || 61 ||

suvrataH sumukhaH sUkShmaH sughOShaH sukhadaH suhR^t |

manOharO jitakrOdhO vIrabAhurvidAraNaH || 62 ||

svApanaH svavashO vyApI naikAtmA naikakarmmakR^t |

vatsarO vatsalO vatsI ratnagarbhO dhanEshvaraH || 63 ||

dharmmagub dharmmakR^d dharmmI sadasat kSharamakSharam |

avij~nAtAsahasrAMshurvidhAtA kR^talakShaNaH || 64 ||

gabhastinEmiH satvasthaH siMhO bhUtamahEshvaraH |

AdidEvO mahAdEvO dEvEshO dEvabhR^dguruH || 65 ||

uttarO gOpatirggOptA j~nAnagamyaH purAtanaH

sharIrabhUtabhR^d bhOktA kapIndrO bhUridakShiNaH || 66 ||

sOmapO.amR^tapaH sOmaH purujit purusattamaH |

vinayO jayaH satyasandhO dAshArhaH sAtvatAmpatiH || 67 ||

jIvO vinayitAsAkShI mukundO.amitavikramaH |

ambhOnidhiranantAtmA mahOdadhishayO.antakaH || 68 ||

ajO mahArhaH svAbhAvyO jitAmitraH pramOdanaH |

AnandO nandanO nandaH satyadharmmA trivikramaH || 69 ||

maharShiH kapilAchAryyaH kR^taj~nO mEdinIpatiH |

tripadastridashAdhyakShO mahAshR^N^gaH kR^tAntakR^t || 70 ||

mahAvarAhO gOvindaH suShENaH kanakAN^gadI |

guhyO gabhIrO gahanO guptashchakragadAdharaH || 71 ||

vEdhAH svAN^gO.ajitaH kR^ShNO dR^DhaHsaN^karShaNO.achutaH |

varuNO vAruNO vR^kShaH puShkarAkShO mahAmanAH || 72 ||

bhagavAn bhagahA.a.anandI varamAlI halAyudhaH |

AdityO jyOtirAdityaH sahiShNurggatisattamaH || 73 ||

sudhanvA khaNDaparashurddAruNO draviNapradaH |

divaspR^k sarvadR^gvyAsO vAchaspatirayOnijaH || 74 ||

trisAmA sAmagaH sAma nirbANaM bhEShajaM bhiShak |

sannyAsakR^cChamaH shAntO niShThA shAntiH parAyaNam || 75 ||

shubhAN^gaH shAntidaH sraShTA kumudaH kuvalEshayaH |

gOhitO gOpatirggOptA vR^ShabhAkShO vR^ShapriyaH || 76 ||

anivarttI nivR^ttAtmA saN^kShEptA kShEmakR^cchivaH |

shrIvatsavakShAH shrIvAsaH shrIpatiH shrImatAmvaraH || 77 ||

shrIdaH shrIshaH shrInivAsaH shrInidhiH shrIvibhAvanaH |

shrIdharaH shrIkaraH shrEyaH shrImAn lOkatrayAshrayaH || 78 ||

svakShaH sva~ngaH shatAnandO nandirjjyOtirggaNEshvaraH |

vijitAtmA vidhEyAtmA satkIrttishChinnasaMshayaH || 79 ||

udIrNNaH sarvatashchakShuranIshaH shAshvatasthiraH |

bhUshayO bhuShaNO bhUtirvishOkaH shOkanAshanaH || 80 ||

archchiShmAnarchchitaH kumbhO vishuddhAtmA vishOdhanaH |

aniruddhO.apratirathaH pradyumnO.amitavikramaH || 81 ||

kAlanEminihA vIraH shauriH shUrajanEshvaraH |

trilOkAtmA trilOkEshaH kEshavaH kEshihA hariH || 82 ||

kAmadEvaH kAmapAlaH kAmI kAntaH kR^tAgamaH |

anirddEshyavapurviShNurvIrO.anantO dhana~njayaH || 83 ||

brahmaNyO brahmakR^d brahmA brahma bhahmavivarddhanaH |

brahmavid brAhmaNO brahmI brahmaj~nO brAhmaNapriyaH || 84 ||

mahAkramO mahAkarmmA mahAtEjA mahOragaH |

mahAkraturmmahAyajvA mahAyaj~nO mahAhaviH || 85 ||

stavyaH stavapriyaH stOtraM stutiH stOtA raNapriyaH |

pUrNNaH pUrayitA puNyaH puNyakIrttiranAmayaH || 86 ||

manOjavastIrtthakarO vasurEtA vasupradaH |

vasupradO vAsudEvO vasurvasumanA haviH || 87 ||

sadgatiH satkR^tiH sattA sadbhUtiH satparAyaNaH |

shUrasEnO yadushrESThaH sannivAsaH suyAmunaH || 88 ||

bhUtAvasO vAsudEvaH sarvAsunilayO.analaH |

darppahA darppadO dR^ptO durddharO.athAparAjitaH || 89 ||

vishvamUrttirmmahAmUrttirddIptamUrttiramUrttimAn |

anEkamUrttiravyaktaH shatamUrttiH shatAnanaH || 90 ||

EkO naikaH savaH kaH kiM yat tat padamanuttamam |

lOkabandhurllOkanAthO mAdhavO bhaktavatsalaH || 91 ||

suvarNNavarNNO hEmAN^gO varAN^gaschandanAN^gadI |

vIrahA viShamaH shUnyO ghR^tAshIrachalaschalaH || 92 ||

amAnI mAnadO mAnyO lOkasvAmI trilOkadhR^k |

sumEdhA mEdhajO dhanyaH satyamEdhA dhrAdharaH || 93 ||

tEjOvR^ShOdyutidharaH sarvashastrabhR^tAmvaraH |

pragrahO nigrahO vyagrO naikashR^N^gO gadAgraja || 94 ||

chaturmmUrttishchaturbAhushchaturvyUhaschaturggatiH |

chaturAtmA chaturbhAvashchaturvEdavidEkapAt || 95 ||

samAvarttO.anivR^ttAtmA durjjayO duratikramaH |

durllabhO durggamO durggO durAvAsO durArihA || 96 ||

shubhAN^gO lOkasAraN^gaH sutantustantuvarddhanaH |

indrakarmmA mahAkarmmA kR^takarmmA kR^tAgamaH || 97 ||

udbhavaH sundaraH sundO ratnanAbhaH sulOchanaH |

arkkO vAjasanaH shR^N^gIjayantaH sarvavijjayI || 98 ||

suvarNNabindurakShObhyaH sarvavAgIshvarEshvaraH |

mahAhradO mahAgarttO mahAbhUtO mahAnidhiH || 99 ||

kumudaH kundaraH kundaH parjjanyaH pAvanO.anilaH |

amR^tAshO.amR^tavapuH sarvaj~naH sarvatOmukhaH || 100 ||

sulabhaH suvrataH siddhaH shatrujichChatrutApanaH |

nyagrOdhOdumbarO.ashvatthashchANUrAndhranisUdanaH || 101 ||

sahasrArchchiH saptajihvaH saptaidhAH saptavAhanaH |

amUrttiranaghO.achintyO bhayakR^d bhayanAshanaH || 102 ||

aNurbR^hat kR^shaH sthUlO guNabhR^nnirgguNO mahAn |

adhR^taH svadhR^taH svAsyaH prAgvaMshO vaMshavarddhanaH || 103 ||

bhArabhR^t kathitO yOgI yOgIshaH sarvakAmadaH |

AshramaH shramaNaH kShAmaH suparNNO vAyuvAhanaH || 104 ||

dhanurddharO dhanurvEdO danDO damayitA damaH |

aparAjitaH sarvasahO niyantA niyamO yamaH || 105 ||

satvavAn sAtvikaH satyaH satvadharmmaparAyaNaH |

abhiprAyaH priyArhO.arhapriyakR^t prItivarddhanaH || 106 ||

vihAyasagatirjjyOtiH suruchirhutabhugvibhuH |

ravirvirOchanaH sUryyaH savitA ravilOchanaH || 107 ||

anantO hutabhugbhOktA sukhadO naikajO.agrajaH |

anirviNNaH sadAmarShI lOkAdhiShThAnamadbhutaH || 108 ||

sanAt sanAtanatamaH kapilaH kapirapyayaH |

svastidaH svastikR^t svasti svastibhug svastidakShiNaH || 109 ||

araudraH kuNDalI chakrI vikramyUrjjitashAsanaH |

shabdAtigaH shabdasahaH shishiraH sharvarIkaraH || 110 ||

akrUraH pEshalO dakShO dakShiNaH kShamiNAMvaraH |

vidvattamO vItabhayaH puNyashravaNakIrttanaH || 111 ||

uttAraNO duShkR^tihA puNyO duHsvapnanAshanaH |

vIrahA rakShaNaH santO jIvanaH paryyavasthitaH || 112 ||

anantarUpO.anantashrIrjjitamanyurbhayApahaH |

chaturashrO gabhIrAtmA vidishO vyAdishO dishaH || 113 ||

anAdirbhUrbhuvOlakShmIH suvIrO ruchirAN^gadaH |

jananO janajanmAdirbhImO bhImaparAkramaH || 114 ||

AdhAranilayO dhAtA puShpahAsaH prajAgaraH |

UrdhvagaH satpathAchAraH prANadaH praNavaH paNaH || 115 ||

pramANaM prANanilayaH prANabhR^t prANajIvanaH |

tatvaM tatvavidEkAtmA janmamR^tyujarAtigaH || 116 ||

bhUrbhuvaHsvastarustAraH savitA prapitAmahaH |

yaj~nO yaj~napatiryyajyA yaj~nAN^gO yaj~navAhanaH || 117 ||

yaj~nabhR^d yaj~nakR^d yaj~nI yaj~nabhug yaj~nasAdhanaH |

yaj~nAntakR^d yaj~naguhyamannamannAda Eva cha || 118 ||

AtmayOniH svaya~njAtO vaikhAnaH sAmagAyanaH |

dEvakInandanaH sraShTA kShitIshaH pApanAshanaH || 119 ||

shaN^khabhR^nnandakI chakrI shArN^gadhanvA gadAdharaH |

rathAN^gapANirakShObhyaH sarvapraharaNAyudhaH || 120 ||

|| sarvapraharaNAyudhOM nama iti ||

itIdaM kIrttinIyasya kEshavasya mahAtmanaH |

nAmnAM sahasraM divyAnAmashEShENa prakIrttitam || 121 ||

ya idaM shR^NuyAnnityaM yashchApi parikIrttayEt |

nAshubhaM prApnuyAt ki~nchit sO.amutrEha cha mAnavaH || 122 ||

vEdAntagO brAhmaNaH syAt kShatriyO vijayI bhavEt |

vaishyO dhanasamR^ddhaH syAchChUdraH sukhamavApnuyAt || 123 ||

dharmmArtthI prApnuyAd dharmmamartthArtthI chArtthamApnuyAt |

kAmAnavApunyAt kAmI prajArtthI chA.apnuyAt prajAm || 124 ||

bhaktimAn yaH sadOtthAya shuchistadgatamAnasaH |

sahasraM vAsudEvasya nAmnAmEtat prakIrttayEt || 125 ||

yashaH prApnOti vipulaM yAti prAdhAnyamEva cha |

achalAM shriyamApnOti shrEyaH prApnOtyanuttamam || 126 ||

na bhayaM kvachidApnOti vIryyaM tEjashcha vindati |

bhavatyarOgO dyutimAn balarUpaguNAnvitaH || 127 ||

rOgArttO muchyatE rOgAd baddhO muchyEta bandhanAt |

bhayAnmuchyEta bhItastu muchyEtA.apanna ApadaH || 128 ||

durggANyatitaratyAshu puruShaH puruShOttamam |

stuvan nAmasahasrENa nityaM bhaktisamanvitaH || 129 ||

vAsudEvAshrayO marttyO vAsudEvaparAyaNaH |

sarvapApavishuddhAtmA yAti brahma sanAtanam || 130 ||

na vAsudEvabhaktanAmashubhaM vidyatE kvachit |

janmamR^tyujarAvyAdhibhayaM naivOpajAyatE || 131 ||