Level 4 Shrimad Bhagavad Geeta

|| shrI gurubhyO namaH hariH OM ||

*** navamOdhyayaH ***

shrI bhagavAnuvAcha—

idaM tu tE guhyatamaM pravakShyAmyanasUyavE |

j~nAnaM vij~nAnasahitaM yaj.h j~nAtvA mOkShyasE.ashubhAt.h || 1 ||

rAjavidyA rAjaguhyaM pavitramudamuttamam.h |

pratyakShAvagamaM dharmyaM susukhaM kartumavyayam.h || 2 ||

ashraddadhAnAH puruShA dharmasyAsya paraMtapa |

aprApya mAM nivartaMtE mR^ityusaMsAravartmani || 3 ||

mayA tatamidaM sarvaM jagadavyaktamUrtinA |

mat.hsthAni sarvabhUtAni nachAhaM tEShvavasthitaH || 4 ||

nacha mat.hsthAni bhUtAni pashya mE yOgamaishvaram.h |

bhUtabhR^inna cha bhUtasthO mamA.atmA bhUtabhAvanaH || 5 ||

yathA(S)(S)kAshasthitO nityaM vAyuH sarvatragO mahAn.h |

tathA sarvANi bhUtAni mat.hsthAnItyupadhAraya || 6 ||

sarvabhUtAni kountEya prakR^itiM yAnti mAmikAm.h |

kalpakShayE punastAni kalpAdau visR^ijAmyaham.h || 7 ||

prakR^itiM svAmavaShTabhya visR^ijAmi punaHpunaH |

bhUtagrAmamimaM kR^itsnamavashaM prakR^itErvashAt.h || 8 ||

nacha mAM tAni karmANi nibadhnaMti dhanaMjaya |

udAsInavadAsInamasaktaM tEShu karmasu || 9 ||

mayA(S)dhyakShENa prakR^itiH sUyatE sacharAcharam.h |

hEtunA(S)nEna kauntEya jagad.h viparivartatE || 10 ||

avajAnaMti mAM mUDhA mAnuShIM tanumAshritam.h |

paraM bhAvamajAnaMtO mama bhUtamahEshvaram.h || 11 ||

mOghAshA mOghakarmANO mOghaj~nAnA vichEtasaH |

rAkShasImAsurIM chaiva prakR^itiM mOhinIM shritAH || 12 ||

mahAtmAnastu mAM pArtha daivIM prakR^itimAshritAH |

bhajaMtyananyamanasO j~nAtvA bhUtAdimavyayam.h || 13 ||

satataM kIrtayAMtO mAM yataMtashcha dR^iDhavratAH |

namasyaMtashcha mAM bhaktyA nityayuktA upAsatE || 14 ||

j~nAnayaj~nEna chApyanyE yajaMtO mAmupAsatE |

EkatvEna pR^ithak.htvEna bahudha vishvatOmukham.h || 15 ||

ahaM kraturahaM yaj~naH svadhA(S)H mahamouShadham.h |

maMtrO(S)hamahamEvA(S)jyamahamagnirahaM hutaM || 16 ||

pitA(S)hamasya jagatO mAtA dhAtA pitAmahaH |

vEdyaM pavitramOMkAra R^iksAma yajurEva cha || 17 ||

gatirbhartA prabhuH sakShI nivAsaH sharaNaM suhR^it.h |

prabhavaH praLayaH sthAnaM nidhAnaM bIjamavyayam.h || 18 ||

tapAmyahamahaM varShaM nigR^ihNAmyutsR^ijAmi cha |

amR^itaM chaiva mR^ityushcha sadasachchAhamarjunaH || 19 ||

traividyA mAM sOmapAH pUtapApAH

yaj~nairiShTvA svargatiM prArthayaMtE |

tE puNyamAsAdya surEMdralOka-

mashnaMti divyAn.h divi dEvabhOgAn.h || 20 ||

tE taM bhuktvA svargalOkaM vishAlaM

kShINE puNyE martyalOkaM vishaMti |

EvaM trayIdharmamanuprapannAH

gatAgataM kAmakAmA labhaMtE || 21 ||

ananyAshchiMtayaMtO mAM yE janAH paryupAsatE |

tEShAM nityAbhiyuktAnAM yOgakShEmaM vahAmyaham.h || 22 ||

yE(S)pyanyadevatAbhaktA yajaMtE shraddhayA(S)nvitAH |

tE(S)pi mAmEva kountEya yajaMtyavidhipUrvakam.h || 23 ||

ahaM hi sarvayaj~nAnAM bhOktA cha prabhurEva cha |

natu mAmabhijAnaMti tatvEnAtashchyavaMti tE || 24 ||

yAMti dEvavratAH dEvAn.h pita n.h yAMti pitR^ivratAH |

bhUtEjyA yAMti bhUtAni yAMti madyAjinO(S)pi mAm.h || 25 ||

patraM puShpaM phalaM tOyaM yO mE bhaktyA prayachChati |

tadahaM bhaktyupahR^itamashnAmi prayatAtmanaH || 26 ||

yat.h karOShi yadashnAsi yajjuhOShi dadAsi yat.h |

yat.h tapasyasi kountEya tat.h kuruShva madarpaNam.h || 27 ||

shubhAshubhaphalairEvaM mOkShyasE karmabaMdhanaiH |

saMnyAsayOgayuktAtmA vimuktO mAmupaiShyasi || 28 ||

samO(S)haM sarvabhUtEShu na mE dvEShyO(S)sti na priyaH |

yE bhajaMti tu mAM bhaktyA mayi tE tEShu chApyaham.h || 29 ||

api chEt.h sudurAchArO bhajatE mAmananyabhAk.h |

sAdhurEva sa maMtavyaH samyag.h vyavasitO hi saH || 30 ||

kShipraM bhavati dharmAtmA shashvachChAMtiM nigachChati |

kountEya pratijAnIhi na mE bhaktaH praNashyati || 31 ||

mAM hi pArtha vyapAshrityaH yE(S)pi syuH pApayOnayaH |

striyO vaishyAstathA shUdrAstE(S)pi yAMti prAM gatim.h || 32 ||

kiM punarbrAhmaNAH puNyA bhaktA rAjarShayastathA |

anityamasukhaM lOkamimaM prApya bhajasva mAm.h || 33 ||

manmanA bhava madbhaktO madyAji mAM namaskuru |

mAmEvaiShyasi yuktvaivamAtmAnaM matparAyaNaH || 34 ||

iti navamOdhyayaH

*** paMchadashOdhyayaH ***

shrI bhagavAnuvAcha—

UrdhvamUlamadhaHshAkhamashvatthaM prAhuravyayam.h |

ChaMdAMsi yasya parNAni yastaM vEda sa vEdavit.h || 1 ||

adhaschOrdhvaM cha prasR^itAstyasya shAkhA

guNapravR^iddhA viShayapravALAH |

adhashcha mUlAnyanusaMtatAni

karmAnubaMdhIni manuShyalOkE || 2 ||

na rUpamasyEha tathOpalabhyatE

nAMtO nachA(S)dirnacha saMpratiShThA |

ashvatthamEnaM suvirUDhamUlaM

asaMgashastrENa dR^iDhEna ChitvA || 3 ||

tataH paraM tat.h parimArgitavyaM

yasmin.h gatA na nivartaMti bhUyaH |

tamEva chA(S)dyaM puruShaM prapadyE

yataH pravR^ittiH prasR^itA purANI || 4 ||

nirmAnamOhA jitasaMgadOShA

adhyAtmanityA vinivR^ittakAmAH |

dvaMdvairvimuktAH sukhaduHkhasaMj~naiH

gachChaMtyamUDhAH padamavyayaM tat.h || 5 ||

na tad.h bhAsayatE sUryO na shashAMkO na pAvakaH |

yad.h gatvA na nirvartaMtE tad.h dhAma paramaM mama || 6 ||

mamaivAMshO jIvalOkE jIvabhUtaH sanAtanaH |

manaHShaShThAnIMdriyANi prakR^itisthAni karShati || 7 ||

sharIraM yadavApnOti yachchApyut.hkrAmatIshvaraH |

gR^ihItvaitAni saMyAti vAyurgaMdhAnivA(S)shayAt.h || 8 ||

shrOtraM chakShuH sparshanaM cha rasanaM ghrANamEva cha |

adhiShThAya manashchAyaM viShayAnupasEvatE || 9 ||

ut.hkrAmaMtaM sthitaM vA(S)pi bhuMjAnaM vA guNAnvitam.h |

vimUDhA nAnupashyaMti pashyaMti j~nAnachakShuShaH || 10 ||

yataMtO yOginashchainaM pasyaMtyAtmanyavasthitam.h |

yataMtO(S)pyakR^itAtmAnO nainaM pashyaMtyachEtasaH || 11 ||

yadAdityagataM tEjO jagad.h bhAsayatE(S)khilam.h |

yachchaMdramasi yachchAgnou tat.h tEjO viddhi mAmakam.h || 12 ||

gAmAvishya cha bhUtAni dhArayAmyahamOjasA |

puShNAmi chouShadhI sarvAH sOmO bhUtvA rasAtmakaH || 13 ||

ahaM vaishvAnarO bhUtvA prANinAM dEhamAshritaH |

prANApAnasamAyuktaH pachAmyannaM chaturvidham.h || 14 ||

sarvasya chAhaM hR^idi sanniviShTO

mattaH smR^itirj~nAnamapOhanaM cha |

vEdaishcha sarvairahamEva vEdyO

vEdAMtakR^id.h vEdavidEva chAham.h || 15 ||

dvAvimou puruShou lOkE kSharashchAkShara Eva cha |

kSharaH sarvANi bhUtAni kUTastO(S)kShara uchyatE || 16 ||

uttamaH puruShastvanyaH paramAtmEtyudAhR^itaH |

yO lOkatrayamAvishya bibhartyavyaya IshvaraH || 17 ||

yasmAt.h kShamatItO(S)hamakSharAdapi chOttamaH |

atO(S)smi lOkE vEdE cha prathitaH puruShOttamaH || 18 ||

yO mAmEvasammUDhO jAnAti puruShOttamam.h |

sasarvavid.h bhajati mAM sarvabhAvEna bhArata || 19 ||

iti guhyatamaM shAstramidamuktaM mayA(S)nagha |

Etad.h budhvAbuddhimAn.h syAt.h kR^itakR^itashcha bhArata || 20 ||

iti paMchdashO adhyayaH